Synonyma
- anāśīḥ-kāmaḥ
- bez touhy po plodech — Śrīmad-bhāgavatam 11.20.10
- apatya-kāmaḥ
- s touhou mít syny — Śrīmad-bhāgavatam 5.3.1
- toužící po potomstvu — Śrīmad-bhāgavatam 5.3.13
- neboť si přál syna. — Śrīmad-bhāgavatam 5.9.12
- apratilabdha-kāmaḥ
- aniž by dosáhl vytouženého cíle — Śrīmad-bhāgavatam 3.8.21
- když se mu jeho touhy neplní — Śrīmad-bhāgavatam 5.13.12
- avitṛpta-kāmaḥ
- jehož rostoucí touhy nejsou uspokojeny — Śrīmad-bhāgavatam 7.6.11-13
- aśānta-kāmaḥ
- jehož touhy nejsou ukojeny — Śrīmad-bhāgavatam 7.6.15
- baddha-kāmaḥ
- kvůli pomatenosti hmotným chtíčem. — Śrīmad-bhāgavatam 8.24.52
- darśayitu-kāmaḥ
- přál si ukázat, jak vykonávat — Śrīmad-bhāgavatam 5.3.20
- hantu-kāmaḥ
- toužící zabít — Śrīmad-bhāgavatam 12.6.11
- indriya-kāmaḥ tu
- kdo však chce mít silné smyslové orgány — Śrīmad-bhāgavatam 2.3.2-7
- kośa-kāmaḥ
- kdo chce mít hodně peněz — Śrīmad-bhāgavatam 2.3.2-7
- kāma-kāmaḥ
- kdo touží po smyslovém požitku — Śrīmad-bhāgavatam 2.3.9
- kāmaḥ
- touha — Bg. 2.62, Śrīmad-bhāgavatam 1.6.22, Śrīmad-bhāgavatam 2.10.30, Śrīmad-bhāgavatam 3.7.3, Śrīmad-bhāgavatam 3.22.16, Śrīmad-bhāgavatam 6.4.44, Śrīmad-bhāgavatam 6.7.27, Śrīmad-bhāgavatam 6.18.32, Śrīmad-bhāgavatam 8.16.13, Śrīmad-bhāgavatam 10.22.26, Śrīmad-bhāgavatam 10.24.4, Śrīmad-bhāgavatam 10.78.37, Śrīmad-bhāgavatam 11.15.17, Śrīmad-bhāgavatam 11.30.39, Śrīmad-bhāgavatam 12.10.36
- chtíč — Bg. 3.37, Bg. 16.21, Śrīmad-bhāgavatam 2.7.7, Śrīmad-bhāgavatam 3.12.26, Śrīmad-bhāgavatam 5.6.5, Śrīmad-bhāgavatam 11.17.20, Śrīmad-bhāgavatam 11.21.19, Śrīmad-bhāgavatam 11.23.18-19, Śrīmad-bhāgavatam 11.26.14, Śrīmad-bhāgavatam 12.3.2, Śrī caitanya-caritāmṛta Ādi 4.163, Śrī caitanya-caritāmṛta Madhya 8.216
- pohlavní život — Bg. 7.11
- smyslový požitek — Śrīmad-bhāgavatam 1.2.9, Śrīmad-bhāgavatam 4.8.64
- kdo chce mít — Śrīmad-bhāgavatam 2.3.2-7
- kdo chce — Śrīmad-bhāgavatam 2.3.2-7
- toužící po — Śrīmad-bhāgavatam 2.3.2-7, Śrīmad-bhāgavatam 10.70.41
- Amor — Śrīmad-bhāgavatam 3.14.10, Śrīmad-bhāgavatam 10.55.1, Śrīmad-bhāgavatam 10.55.12, Śrīmad-bhāgavatam 12.8.25
- touhy — Śrīmad-bhāgavatam 3.24.34, Śrīmad-bhāgavatam 10.51.17
- měl touhy — Śrīmad-bhāgavatam 4.27.11
- s touhou — Śrīmad-bhāgavatam 5.2.2
- Kāma — Śrīmad-bhāgavatam 6.6.10-11
- jehož hmotné touhy — Śrīmad-bhāgavatam 7.4.33
- usměrněný smyslový požitek — Śrīmad-bhāgavatam 7.6.26
- chtivé touhy — Śrīmad-bhāgavatam 8.5.42, Śrīmad-bhāgavatam 9.19.14
- toužící — Śrīmad-bhāgavatam 8.6.17, Śrīmad-bhāgavatam 10.81.6-7
- chtivá touha — Śrīmad-bhāgavatam 8.6.25
- touhu — Śrīmad-bhāgavatam 9.18.27
- co si přejete — Śrīmad-bhāgavatam 10.72.27
- hmotné bohatství — Śrīmad-bhāgavatam 11.8.6
- smyslový požitek získaný z hmotných vĕcí — Śrīmad-bhāgavatam 11.10.20
- plnĕ rozvinutá hmotná přání — Śrīmad-bhāgavatam 11.13.9-10
- touha (může být) — Śrīmad-bhāgavatam 11.15.4-5
- hmotná touha — Śrīmad-bhāgavatam 11.25.2-5
- śuddhi-kāmaḥ
- přát si vysvobození ze všech hříchů — Śrīmad-bhāgavatam 1.1.16
- sarva-kāmaḥ
- ten, kdo má hmotné tužby všeho druhu — Śrīmad-bhāgavatam 2.3.10