Skip to main content

Synonyma

anta-kālam
poslední chvíle života — Śrīmad-bhāgavatam 2.7.29
ciram kālam
dlouhý čas — Śrīmad-bhāgavatam 6.1.67
kālam eyivān
stal se obětí času a zemřel — Śrīmad-bhāgavatam 9.9.2
kālam
čas — Bg. 8.23, Śrīmad-bhāgavatam 1.6.26, Śrīmad-bhāgavatam 3.21.35, Śrīmad-bhāgavatam 3.23.45, Śrīmad-bhāgavatam 3.32.9, Śrīmad-bhāgavatam 4.11.22, Śrīmad-bhāgavatam 4.12.14, Śrīmad-bhāgavatam 4.31.18, Śrīmad-bhāgavatam 5.2.18, Śrīmad-bhāgavatam 5.22.6, Śrīmad-bhāgavatam 5.22.7, Śrīmad-bhāgavatam 7.1.11, Śrīmad-bhāgavatam 8.15.30, Śrīmad-bhāgavatam 9.7.15, Śrī caitanya-caritāmṛta Ādi 5.71, Nektar pokynů 8
věčný čas — Śrīmad-bhāgavatam 1.8.28, Śrīmad-bhāgavatam 2.5.21, Śrīmad-bhāgavatam 7.13.6, Śrīmad-bhāgavatam 8.7.26
času — Śrīmad-bhāgavatam 1.13.14
délka života — Śrīmad-bhāgavatam 3.11.24
který je čas — Śrīmad-bhāgavatam 3.24.33
časový faktor — Śrīmad-bhāgavatam 3.26.16
dobu — Śrīmad-bhāgavatam 4.30.39-40, Śrīmad-bhāgavatam 9.9.1
na konec života v těle jelena — Śrīmad-bhāgavatam 5.8.31
doby — Śrīmad-bhāgavatam 7.4.25-26
časový faktor, zastupující Nejvyššího Pána — Śrīmad-bhāgavatam 8.21.22
tu příznivou dobu — Śrīmad-bhāgavatam 8.21.24
trávící čas — Śrīmad-bhāgavatam 9.6.53
po dobu — Śrīmad-bhāgavatam 9.19.11
bezprostřední nebezpečí smrti — Śrīmad-bhāgavatam 10.1.47
yathā-kālam
odpovídající času a okolnostem — Śrīmad-bhāgavatam 4.22.50
podle času (gṛhastha si obvykle může najít čas večer nebo odpoledne) — Śrīmad-bhāgavatam 7.14.3-4
podle času — Śrīmad-bhāgavatam 7.14.10
tak dlouho, jak si přál — Śrīmad-bhāgavatam 9.11.36
tri-kālam
třikrát — Śrīmad-bhāgavatam 5.23.9, Śrīmad-bhāgavatam 5.23.9
tam kālam
tu dobu — Śrīmad-bhāgavatam 8.24.39