Synonyma
- kālaḥ ayam
- tady je moje smrt, svrchovaný čas — Śrīmad-bhāgavatam 10.4.3
- manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugraretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ
- různá jména Rudry. — Śrīmad-bhāgavatam 3.12.12
- eka-kālaḥ
- zároveň — Śrīmad-bhāgavatam 11.2.42
- kālaḥ iva
- jako smrt — Śrīmad-bhāgavatam 9.10.22
- kopa-kālaḥ
- pravý čas pro Tvou zlobu (s cílem zničení vesmíru) — Śrīmad-bhāgavatam 7.8.41
- kālaḥ
- čas — Bg. 10.30, Bg. 10.33, Bg. 11.32, Śrīmad-bhāgavatam 1.13.28, Śrīmad-bhāgavatam 1.14.18, Śrīmad-bhāgavatam 2.6.42, Śrīmad-bhāgavatam 2.8.12, Śrīmad-bhāgavatam 2.10.12, Śrīmad-bhāgavatam 3.11.3, Śrīmad-bhāgavatam 3.11.4, Śrīmad-bhāgavatam 3.26.15, Śrīmad-bhāgavatam 3.26.17, Śrīmad-bhāgavatam 3.29.37, Śrīmad-bhāgavatam 3.29.45, Śrīmad-bhāgavatam 4.3.1, Śrīmad-bhāgavatam 4.11.19, Śrīmad-bhāgavatam 4.12.3, Śrīmad-bhāgavatam 4.27.12, Śrīmad-bhāgavatam 4.29.21, Śrīmad-bhāgavatam 5.17.12, Śrīmad-bhāgavatam 6.1.23, Śrīmad-bhāgavatam 6.1.47, Śrīmad-bhāgavatam 7.1.12, Śrīmad-bhāgavatam 7.8.8, Śrīmad-bhāgavatam 9.3.32, Śrīmad-bhāgavatam 9.6.35-36, Śrīmad-bhāgavatam 10.10.30-31, Śrīmad-bhāgavatam 10.23.10-11, Śrīmad-bhāgavatam 10.23.48-49, Śrīmad-bhāgavatam 10.27.6, Śrīmad-bhāgavatam 10.51.19, Śrīmad-bhāgavatam 10.51.47, Śrīmad-bhāgavatam 10.54.16, Śrīmad-bhāgavatam 10.59.29, Śrīmad-bhāgavatam 10.63.26, Śrīmad-bhāgavatam 10.65.14, Śrīmad-bhāgavatam 10.74.31, Śrīmad-bhāgavatam 11.3.8, Śrīmad-bhāgavatam 11.10.34, Śrīmad-bhāgavatam 11.13.4, Śrīmad-bhāgavatam 11.16.10, Śrīmad-bhāgavatam 11.21.9, Śrīmad-bhāgavatam 11.22.13, Śrīmad-bhāgavatam 11.23.55, Śrīmad-bhāgavatam 11.24.19, Śrīmad-bhāgavatam 11.24.22-27, Śrīmad-bhāgavatam 11.25.30, Śrīmad-bhāgavatam 12.4.1, Śrīmad-bhāgavatam 12.11.31, Śrī caitanya-caritāmṛta Ādi 5.83, Śrī caitanya-caritāmṛta Madhya 20.267
- běh času — Śrīmad-bhāgavatam 1.6.4
- nevyhnutelný čas — Śrīmad-bhāgavatam 1.11.6
- věčný čas — Śrīmad-bhāgavatam 1.13.17, Śrīmad-bhāgavatam 1.13.19, Śrīmad-bhāgavatam 1.14.8, Śrīmad-bhāgavatam 2.5.14, Śrīmad-bhāgavatam 3.11.4, Śrīmad-bhāgavatam 3.11.38, Śrīmad-bhāgavatam 3.11.39, Śrīmad-bhāgavatam 8.7.25, Śrīmad-bhāgavatam 8.12.44
- pustošící čas — Śrīmad-bhāgavatam 2.2.17
- vhodný čas — Śrīmad-bhāgavatam 2.6.24
- časový interval — Śrīmad-bhāgavatam 3.11.6
- trvání — Śrīmad-bhāgavatam 3.11.20
- časový faktor — Śrīmad-bhāgavatam 3.29.38, Śrīmad-bhāgavatam 6.12.8, Śrīmad-bhāgavatam 8.20.8, Śrīmad-bhāgavatam 11.6.15
- smrt, která přijde nakonec — Śrīmad-bhāgavatam 5.8.26
- neomezený čas — Śrīmad-bhāgavatam 7.3.31
- doba — Śrīmad-bhāgavatam 7.4.20
- prvek času (který tvoří a ničí) — Śrīmad-bhāgavatam 7.9.22
- věčný čas, který přináší smrt — Śrīmad-bhāgavatam 8.5.42
- princip věčného času — Śrīmad-bhāgavatam 8.17.27
- příznivá doba — Śrīmad-bhāgavatam 8.21.19, Śrīmad-bhāgavatam 10.3.1-5
- období — Śrīmad-bhāgavatam 9.10.51
- čas (minuty, hodiny, sekundy) — Śrīmad-bhāgavatam 10.3.26
- pokořitel — Śrīmad-bhāgavatam 10.56.27
- vládnoucí faktor času — Śrīmad-bhāgavatam 11.28.18
- času — Śrīmad-bhāgavatam 12.8.14
- čas. — Śrī caitanya-caritāmṛta Madhya 24.128
- ohled na čas — Śrī caitanya-caritāmṛta Antya 20.16
- kālaḥ-smr
- kālaḥ-smrt — Śrīmad-bhāgavatam 1.6.27
- kālaḥ-ča
- kālaḥ-čas — Śrīmad-bhāgavatam 1.9.29
- saṁskāra-kālaḥ
- ve správnou dobu určenou pro védské očistné obřady — Śrīmad-bhāgavatam 7.14.26
- viṣāda-kālaḥ
- čas na nářek. — Śrīmad-bhāgavatam 6.12.6