Skip to main content

Synonyma

a-tat-jñaḥ
nevědomý — Śrīmad-bhāgavatam 7.15.10
veda-jñaḥ api
i když zcela znalý védského poznání — Śrī caitanya-caritāmṛta Madhya 19.74
deśa-kāla-artha-tattva-jñaḥ
velmi zkušený s ohledem na čas, místa a okolnosti — Śrīmad-bhāgavatam 10.11.22
astra-jñaḥ
odborník ve vojenské vědě — Śrīmad-bhāgavatam 1.7.28
bhavānyāḥ śāpa-nimitta-jñaḥ
kdo zná příčinu prokletí od Bhavānī, manželky Pána Śivy — Śrīmad-bhāgavatam 5.17.15
citta-jñaḥ
Jenž může porozumět srdcím — Śrīmad-bhāgavatam 6.4.42
deśa-kāla-jñaḥ
který dobře rozuměl situaci podle dané chvíle a okolností — Śrīmad-bhāgavatam 7.2.18-19
dharma-jñaḥ
ten, kdo zná náboženské zásady — Śrīmad-bhāgavatam 1.9.9, Śrīmad-bhāgavatam 7.15.12, Śrīmad-bhāgavatam 9.4.38
ten, kdo zná zásady náboženství — Śrīmad-bhāgavatam 1.19.40
za znalce náboženských zásad — Śrīmad-bhāgavatam 4.17.19
Dadhīci, který zná principy náboženství — Śrīmad-bhāgavatam 6.9.54
guṇa-jñaḥ
ten, kdo oceňuje dobré vlastnosti — Śrīmad-bhāgavatam 4.20.26
kṣetra-jñaḥ
znalec pole — Bg. 13.1-2, Śrīmad-bhāgavatam 3.26.70
individuální duše — Śrīmad-bhāgavatam 5.11.12
Nejvyšší Pán, Osobnost Božství — Śrīmad-bhāgavatam 5.11.13-14
známý jako kṣetrajña — Śrīmad-bhāgavatam 5.11.13-14
která je tím, kdo zná hmotné tělo, a tudíž se od něho liší — Śrīmad-bhāgavatam 7.7.19-20
Nadduše — Śrīmad-bhāgavatam 8.17.11
slovo kṣetrajñaŚrī caitanya-caritāmṛta Madhya 24.309
jñaḥ
ten, kdo zná — Śrīmad-bhāgavatam 1.4.16, Śrīmad-bhāgavatam 3.29.31
ten, který zná — Śrīmad-bhāgavatam 3.29.31
nejvyšší znalec, Paramātmā — Śrīmad-bhāgavatam 4.30.20
znalec — Śrī caitanya-caritāmṛta Madhya 23.72
prabhāva-jñaḥ
znalec slávy (Bhīṣma) — Śrīmad-bhāgavatam 1.9.10
vědom si moci — Śrīmad-bhāgavatam 9.16.6
kṛta-jñaḥ
vděčná duše — Śrīmad-bhāgavatam 3.19.36
vděčná. — Śrīmad-bhāgavatam 4.31.22
uznalý — Śrī caitanya-caritāmṛta Madhya 23.72
rasa-jñaḥ
oddaný, který dokáže vychutnávat různé nálady — Śrīmad-bhāgavatam 3.20.6
který přijímá esenci života — Śrīmad-bhāgavatam 4.31.21
ten, kdo je obeznámený s vědou o náladách. — Śrī caitanya-caritāmṛta Madhya 8.206
tattva-jñaḥ
ten, kdo zná pravdu — Śrīmad-bhāgavatam 4.25.3
tat-jñaḥ
když tyto věci zná — Śrīmad-bhāgavatam 6.4.25
sarva-jñaḥ
vševědoucí — Śrīmad-bhāgavatam 6.8.32-33, Śrī caitanya-caritāmṛta Madhya 23.79-81
kāla-jñaḥ
který zná běh času — Śrīmad-bhāgavatam 8.19.8
mantra-jñaḥ
znalec všech védských manterŚrīmad-bhāgavatam 9.4.12
karma-tattva-jñaḥ
znalec védských obřadů — Śrīmad-bhāgavatam 9.13.20-21