Skip to main content

Synonyma

jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ
jakož i Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa a Viṣvaksena — Śrīmad-bhāgavatam 8.21.16-17
bhārata-bhū-jayaḥ
zrození v zemi zvané Bhārata-varṣa — Śrīmad-bhāgavatam 5.19.23
jayaḥ
vítězství — Bg. 10.36, Śrīmad-bhāgavatam 6.12.7, Śrīmad-bhāgavatam 6.12.17, Śrīmad-bhāgavatam 8.11.7
jménem Jaya — Śrīmad-bhāgavatam 3.16.2
ovládat — Śrīmad-bhāgavatam 3.28.5
dobyvatel. — Śrīmad-bhāgavatam 4.28.29
Jaya — Śrīmad-bhāgavatam 8.13.22, Śrīmad-bhāgavatam 9.17.16, Śrīmad-bhāgavatam 9.21.1, Śrīmad-bhāgavatam 9.24.14
Jaya. — Śrīmad-bhāgavatam 9.15.1
syn jménem Jaya — Śrīmad-bhāgavatam 9.17.17
prāṇa-jayaḥ
ovládat životní vzduch — Śrīmad-bhāgavatam 3.28.5
su-jayaḥ
jehož sláva — Śrīmad-bhāgavatam 5.1.10
ātma-jayaḥ
nepodléhání potřebám těla — Śrīmad-bhāgavatam 7.11.22
puram-jayaḥ
Purañjaya (“dobyvatel sídla”) — Śrīmad-bhāgavatam 9.6.12
jayaḥ tasmāt
Śrutovi se narodil Jaya — Śrīmad-bhāgavatam 9.13.25