Skip to main content

Synonyma

lāvaṇya-amṛta-janma-sthāna
rodiště nektaru krásy — Śrī caitanya-caritāmṛta Madhya 2.29
janma-janma-antare
život za životem. — Śrī caitanya-caritāmṛta Madhya 24.251
janma-antare
ve svém minulém životě. — Śrī caitanya-caritāmṛta Antya 16.143
bahu-janma
po mnoho životů — Śrī caitanya-caritāmṛta Antya 16.131
devakī-janma-vādaḥ
známý jako syn Devakī (Otcem či matkou Nejvyšší Osobnosti Božství se ve skutečnosti nikdo nemůže stát. Devakī-janma-vāda tedy znamená „ten, který je známý jako syn matky Devakī“. Je také známý jako syn matky Yaśody, Vasudevy nebo Nandy Mahārāje.) — Śrī caitanya-caritāmṛta Madhya 13.79
janma-dina-ādi
den zjevení a tak dále — Śrī caitanya-caritāmṛta Madhya 22.126
janma-dātā pitā
otec, který počne dítě — Śrī caitanya-caritāmṛta Antya 6.40
janma haila
bylo zrození — Śrī caitanya-caritāmṛta Madhya 16.181
janma haila tāra
narodil se. — Śrī caitanya-caritāmṛta Antya 12.48
janma haite
od narození — Śrī caitanya-caritāmṛta Madhya 24.113, Śrī caitanya-caritāmṛta Madhya 24.118
hena janma
takové zrození — Śrī caitanya-caritāmṛta Ādi 13.123
janma
zrození — Bg. 2.27, Bg. 4.4, Bg. 4.4, Bg. 4.9, Bg. 4.9, Bg. 6.42, Bg. 8.15, Bg. 13.8-12, Bg. 14.20, Śrīmad-bhāgavatam 1.6.36, Śrīmad-bhāgavatam 1.7.12, Śrīmad-bhāgavatam 1.8.26, Śrīmad-bhāgavatam 1.8.30, Śrīmad-bhāgavatam 1.12.2, Śrīmad-bhāgavatam 2.1.6, Śrīmad-bhāgavatam 3.2.16, Śrīmad-bhāgavatam 3.7.29, Śrīmad-bhāgavatam 3.24.36, Śrīmad-bhāgavatam 4.21.31, Śrīmad-bhāgavatam 5.14.27, Śrīmad-bhāgavatam 5.19.21, Śrīmad-bhāgavatam 5.24.1, Śrīmad-bhāgavatam 6.2.7, Śrīmad-bhāgavatam 6.15.5, Śrīmad-bhāgavatam 6.17.29, Śrīmad-bhāgavatam 6.18.78, Śrīmad-bhāgavatam 6.19.2-3, Śrīmad-bhāgavatam 6.19.26-28, Śrīmad-bhāgavatam 7.6.1, Śrīmad-bhāgavatam 7.9.41, Śrīmad-bhāgavatam 8.3.8-9, Śrīmad-bhāgavatam 8.17.21, Śrīmad-bhāgavatam 10.3.29, Śrī caitanya-caritāmṛta Ādi 8.16, Śrī caitanya-caritāmṛta Ādi 9.41, Śrī caitanya-caritāmṛta Ādi 9.42, Śrī caitanya-caritāmṛta Ādi 9.46, Śrī caitanya-caritāmṛta Ādi 16.79, Śrī caitanya-caritāmṛta Ādi 17.111, Śrī caitanya-caritāmṛta Ādi 17.325, Śrī caitanya-caritāmṛta Madhya 2.31, Śrī caitanya-caritāmṛta Madhya 3.146, Śrī caitanya-caritāmṛta Madhya 7.125, Śrī caitanya-caritāmṛta Madhya 12.192, Śrī caitanya-caritāmṛta Madhya 16.201, Śrī caitanya-caritāmṛta Madhya 20.394, Śrī caitanya-caritāmṛta Antya 12.30
narození — Śrīmad-bhāgavatam 1.3.29, Śrīmad-bhāgavatam 1.4.9, Śrīmad-bhāgavatam 1.6.1, Śrīmad-bhāgavatam 4.6.9, Śrīmad-bhāgavatam 10.3.22, Śrī caitanya-caritāmṛta Ādi 11.36
stvoření — Śrīmad-bhāgavatam 2.5.22, Śrīmad-bhāgavatam 2.10.3, Śrīmad-bhāgavatam 3.5.16, Śrīmad-bhāgavatam 3.5.43, Śrīmad-bhāgavatam 5.17.21, Śrīmad-bhāgavatam 6.3.12, Śrīmad-bhāgavatam 7.9.31, Śrīmad-bhāgavatam 10.3.19, Śrī caitanya-caritāmṛta Ādi 5.53
toto zrození — Śrī caitanya-caritāmṛta Ādi 9.41
chvíle zrození — Śrī caitanya-caritāmṛta Ādi 13.22
celý život — Śrī caitanya-caritāmṛta Madhya 14.87
janma-ādi
stvoření, udržování a zničení — Śrīmad-bhāgavatam 8.1.13, Śrī caitanya-caritāmṛta Madhya 8.266, Śrī caitanya-caritāmṛta Madhya 20.359, Śrī caitanya-caritāmṛta Madhya 25.148
janma-udaya
zrození — Śrī caitanya-caritāmṛta Ādi 2.32
v čase Jeho zrození — Śrī caitanya-caritāmṛta Ādi 13.20
janma-sadma
místo zrození. — Śrī caitanya-caritāmṛta Ādi 5.102, Śrī caitanya-caritāmṛta Madhya 20.287
pāiyā mānuṣa janma
každý, kdo dostal lidské tělo — Śrī caitanya-caritāmṛta Ādi 13.123
janma-līlā
vyprávění o zrození — Śrī caitanya-caritāmṛta Ādi 13.124
zábavě zrození — Śrī caitanya-caritāmṛta Ādi 14.3
zábava zrození — Śrī caitanya-caritāmṛta Ādi 14.4
koṭi-janma
po deset miliónů životů — Śrī caitanya-caritāmṛta Ādi 17.51
koṭi janma
po deset miliónů životů — Śrī caitanya-caritāmṛta Ādi 17.52
kṛṣṇa-janma-yātrāte
při oslavě dne narození Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 1.146
janma-sthāne
v místě zrození — Śrī caitanya-caritāmṛta Madhya 3.177
na místě zrození Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 17.156
janma-koṭi
miliónů zrození — Śrī caitanya-caritāmṛta Madhya 8.70
ā-janma
od dětství — Śrī caitanya-caritāmṛta Madhya 9.25
od narození — Śrī caitanya-caritāmṛta Madhya 10.175, Śrī caitanya-caritāmṛta Antya 6.311
janma-sthāna
rodiště — Śrī caitanya-caritāmṛta Madhya 9.294, Śrī caitanya-caritāmṛta Madhya 18.67
rodiště Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 18.69
punaḥ-janma
transcendentální znovuzrození. — Śrī caitanya-caritāmṛta Madhya 11.139
kṛṣṇa-janma-yātrā
oslavy narození Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 15.17
janma-ādika-līlā-krame
zábavy jako narození a další, po sobě jdoucí. — Śrī caitanya-caritāmṛta Madhya 20.379
janma-tanu-mana
svá zrození, těla a mysli. — Śrī caitanya-caritāmṛta Madhya 21.114
janma-mūla
hlavní příčina — Śrī caitanya-caritāmṛta Madhya 22.83