Skip to main content

Synonyma

aiśvarya nā jāne
nezná bohatství — Śrī caitanya-caritāmṛta Madhya 14.217
nāhi jāne anya
neznají nic jiného. — Śrī caitanya-caritāmṛta Ādi 5.229
ayācaka-jane
tomu, kdo nežebrá — Śrī caitanya-caritāmṛta Madhya 4.29
diyā bahu-jane
nesené mnoha lidmi. — Śrī caitanya-caritāmṛta Madhya 16.124
bahu-jane
vůči mnoha osobám — Śrī caitanya-caritāmṛta Antya 4.171
saba bhakta-jane
v životech všech oddaných — Śrī caitanya-caritāmṛta Madhya 19.217
bhāla jāne
dobře ví, jak — Śrī caitanya-caritāmṛta Antya 5.82
daśa-biśa jane
pro deset až dvacet lidí — Śrī caitanya-caritāmṛta Madhya 24.267
pāṅca-chaya jane
pět nebo šest osob. — Śrī caitanya-caritāmṛta Madhya 16.276
cāri-jane
čtyři osoby — Śrī caitanya-caritāmṛta Madhya 10.67
cāri jane
těmto čtyřem — Śrī caitanya-caritāmṛta Madhya 13.35
sei daśa jane
těchto deset lidí — Śrī caitanya-caritāmṛta Antya 6.181
daṇḍya-jane
zločince — Śrī caitanya-caritāmṛta Madhya 20.118
dui-jane
dvě osoby — Śrī caitanya-caritāmṛta Ādi 10.23, Śrī caitanya-caritāmṛta Madhya 10.120, Śrī caitanya-caritāmṛta Madhya 12.196, Śrī caitanya-caritāmṛta Antya 8.32
oba brāhmaṇovéŚrī caitanya-caritāmṛta Madhya 5.34
oba — Śrī caitanya-caritāmṛta Madhya 5.35, Śrī caitanya-caritāmṛta Madhya 9.302, Śrī caitanya-caritāmṛta Antya 2.52
oba dva — Śrī caitanya-caritāmṛta Madhya 6.228, Śrī caitanya-caritāmṛta Madhya 8.298, Śrī caitanya-caritāmṛta Madhya 11.187, Śrī caitanya-caritāmṛta Madhya 16.147
tyto dvě osoby — Śrī caitanya-caritāmṛta Madhya 12.188
těmto dvěma — Śrī caitanya-caritāmṛta Madhya 15.133
dva bratry. — Śrī caitanya-caritāmṛta Madhya 16.221
dvě osoby. — Śrī caitanya-caritāmṛta Madhya 17.98
oba. — Śrī caitanya-caritāmṛta Madhya 19.49, Śrī caitanya-caritāmṛta Madhya 24.262
ti dva — Śrī caitanya-caritāmṛta Madhya 20.53
dvě dívky — Śrī caitanya-caritāmṛta Antya 5.22
dvěma dívkám — Śrī caitanya-caritāmṛta Antya 5.25
mezi nimi. — Śrī caitanya-caritāmṛta Antya 7.143
dui jane
těm dvěma — Śrī caitanya-caritāmṛta Madhya 1.218, Śrī caitanya-caritāmṛta Madhya 3.102
ty dva, Mukundu a Haridāse — Śrī caitanya-caritāmṛta Madhya 3.107
oba dva — Śrī caitanya-caritāmṛta Madhya 8.233, Śrī caitanya-caritāmṛta Madhya 10.121
obě osoby — Śrī caitanya-caritāmṛta Madhya 9.293
oba — Śrī caitanya-caritāmṛta Madhya 9.321, Śrī caitanya-caritāmṛta Madhya 9.329, Śrī caitanya-caritāmṛta Madhya 11.16, Śrī caitanya-caritāmṛta Madhya 11.171, Śrī caitanya-caritāmṛta Madhya 11.179, Śrī caitanya-caritāmṛta Antya 14.56
ti dva — Śrī caitanya-caritāmṛta Madhya 9.328
dvě osoby. — Śrī caitanya-caritāmṛta Madhya 14.80
mezi nimi dvěma — Śrī caitanya-caritāmṛta Madhya 19.62
dvěma osobám, Śrīlovi Rūpovi Gosvāmīmu a Haridāsovi Ṭhākurovi. — Śrī caitanya-caritāmṛta Antya 1.59
je oba — Śrī caitanya-caritāmṛta Antya 6.195
sei dui jane
těmto dvěma osobám — Śrī caitanya-caritāmṛta Madhya 11.120-121
sei dui-jane
těm dvěma — Śrī caitanya-caritāmṛta Madhya 11.123
dui-dui jane
do dvojic — Śrī caitanya-caritāmṛta Madhya 14.78
dui-jane parāila
pověsil na krk dvěma osobnostem — Śrī caitanya-caritāmṛta Madhya 16.39