Skip to main content

Synonyma

cūta-jambū-kadamba
stromů, jako je mangovník, jambū a kadambaŚrīmad-bhāgavatam 5.16.12
jambū-dvīpa
zeměkoule neboli planeta, na níž žijeme — Śrīmad-bhāgavatam 1.12.5
jambū-dvīpa-okasaḥ
obyvatelé Jambūdvīpu — Śrīmad-bhāgavatam 5.2.1
jambū-dvīpaḥ
Jambūdvīp, ostrov jménem Jambū — Śrīmad-bhāgavatam 5.20.2
jāmbū-nada-hema
zlato z řeky Jāmbū — Śrī caitanya-caritāmṛta Madhya 2.43
jāmbū-nada hema
kousky zlata z řeky Jāmbū — Śrī caitanya-caritāmṛta Antya 20.62
jambu
ó strome jambuŚrī caitanya-caritāmṛta Antya 15.32, Śrī caitanya-caritāmṛta Antya 15.35
jambū
Jambū — Śrīmad-bhāgavatam 5.1.32
jambū-ādiṣu
počínaje ostrovem Jambū — Śrīmad-bhāgavatam 5.1.33
jambū-phalānām
plodů jménem jambūŚrīmad-bhāgavatam 5.16.19
jambū nāma nadī
řeka jménem Jambū-nadī — Śrīmad-bhāgavatam 5.16.19
jambū-ākhyena
ostrovem zvaným Jambū — Śrīmad-bhāgavatam 5.20.2
jambū-pramāṇaḥ
vysoký jako strom jambūŚrīmad-bhāgavatam 5.20.2
jāmbū-nadam nāma
jménem Jāmbū-nada — Śrīmad-bhāgavatam 5.16.20-21