Skip to main content

Synonyma

jala-āśaya-abhyāśam
k vodní nádrži — Śrīmad-bhāgavatam 10.11.46
jala-agni-sūryaiḥ
přísnou askezí, jako je setrvávání ve vodě, mezi planoucími ohni nebo na žhavém slunci — Śrīmad-bhāgavatam 5.12.12
hema-jāla-akṣa
z malých oken se zlatými sítěmi — Śrīmad-bhāgavatam 8.15.19
amala-jala-āśayeṣu
v jezerech s čistou vodou — Śrīmad-bhāgavatam 5.17.13
amala-jala-pūrṇānām
plných čisté a průzračné vody — Śrīmad-bhāgavatam 5.24.10
jala-ante
k vodě — Śrīmad-bhāgavatam 8.6.39
jala-ādau api
voda a jiné látky zprostředkující odraz — Śrīmad-bhāgavatam 4.22.29
jāla-arka
slunečního světla procházejícího otvory v okenní síti — Śrīmad-bhāgavatam 3.11.5
jala-arthī
jelikož se chtěl napít vody — Śrīmad-bhāgavatam 9.18.18
jala- bhājanam
nádobu s vodou. — Śrīmad-bhāgavatam 8.19.28
bāhya-jala-dhārā
proud vody z Oceánu Příčin vně vesmíru — Śrīmad-bhāgavatam 5.17.1
jala-caraḥ
vodní tvor — Śrīmad-bhāgavatam 8.24.26
catuḥ-sindhu-jala
s vodou ze čtyř oceánů — Śrīmad-bhāgavatam 9.10.48
jala-dharāḥ
mraky — Śrīmad-bhāgavatam 10.3.7-8
jala-dhayaḥ
oceánů — Śrīmad-bhāgavatam 5.1.33
jala-dhi
oceány — Śrīmad-bhāgavatam 4.12.16
jala-ja-uttamam
na lasturu, nejlepší z vodních bytostí — Śrīmad-bhāgavatam 8.4.26
jala-āśayam
vodní nádrž — Śrīmad-bhāgavatam 1.18.24-25
jezera. — Śrīmad-bhāgavatam 4.6.29
ke břehu jezera — Śrīmad-bhāgavatam 9.18.8
jala-āplutaḥ
úplně umytý — Śrīmad-bhāgavatam 2.1.16
jala
voda — Śrīmad-bhāgavatam 2.6.13-16, Śrīmad-bhāgavatam 2.10.37-40, Śrīmad-bhāgavatam 3.8.17, Śrīmad-bhāgavatam 9.21.13, Śrī caitanya-caritāmṛta Ādi 5.54, Śrī caitanya-caritāmṛta Ādi 7.28, Śrī caitanya-caritāmṛta Ādi 12.66, Śrī caitanya-caritāmṛta Ādi 17.44, Śrī caitanya-caritāmṛta Madhya 2.24, Śrī caitanya-caritāmṛta Madhya 4.76, Śrī caitanya-caritāmṛta Madhya 13.109, Śrī caitanya-caritāmṛta Madhya 14.225
vody — Śrīmad-bhāgavatam 3.23.25, Śrī caitanya-caritāmṛta Madhya 4.88, Śrī caitanya-caritāmṛta Madhya 15.134, Śrī caitanya-caritāmṛta Madhya 17.32, Śrī caitanya-caritāmṛta Madhya 24.337, Śrī caitanya-caritāmṛta Antya 6.296, Śrī caitanya-caritāmṛta Antya 17.59
na vodě — Śrīmad-bhāgavatam 3.27.1, Śrī caitanya-caritāmṛta Ādi 6.23
či ve vodě — Śrīmad-bhāgavatam 6.4.19
vodou — Śrīmad-bhāgavatam 8.17.6, Śrīmad-bhāgavatam 10.8.25, Śrī caitanya-caritāmṛta Ādi 10.144, Śrī caitanya-caritāmṛta Madhya 3.56
jala-plutam
naplněná vodou. — Śrīmad-bhāgavatam 3.11.9
jala-yānaiḥ
se zaoceánskou lodí — Śrīmad-bhāgavatam 3.14.18
jala-īśa
vládce vod, Varuṇy — Śrīmad-bhāgavatam 3.18.1
jala-kukkuṭaiḥ
vodním ptactvem — Śrīmad-bhāgavatam 3.21.42-43
jala-sthaḥ
umístěný na vodě — Śrīmad-bhāgavatam 3.27.12
jala-sthena
umístěné na vodě — Śrīmad-bhāgavatam 3.27.12
jala-āplutā
celá se vykoupala — Śrīmad-bhāgavatam 4.23.22
jala-āśaye
s jezerem. — Śrīmad-bhāgavatam 4.25.17
do vodní nádrže — Śrīmad-bhāgavatam 8.24.23
jala-āśaya
oceán — Śrīmad-bhāgavatam 5.1.22
v jezeře — Śrīmad-bhāgavatam 5.2.4
jala-kukkuṭa
vodní ptactvo — Śrīmad-bhāgavatam 5.17.13
jala-krīḍā-ādibhiḥ
jako jsou vodní hry — Śrīmad-bhāgavatam 5.17.13
jala-upasparśana
pouhým dotknutím se vody — Śrīmad-bhāgavatam 5.20.3-4