Skip to main content

Synonyma

advi-jaḥ
člověk, který není dvojzrozený svojí kulturou. — Śrīmad-bhāgavatam 1.17.5
agra-jaḥ
starší — Śrīmad-bhāgavatam 4.28.11
lakṣmaṇa-agra-jaḥ
Pán Śrī Rāmacandra, starší bratr Lakṣmaṇa. — Śrīmad-bhāgavatam 5.19.7
ajana-yoni-jaḥ
syn Pána Brahmy, Dakṣa. — Śrīmad-bhāgavatam 4.30.48
akṣa-jaḥ
Pán, který se narodil z Brahmovy nosní dírky. — Śrīmad-bhāgavatam 3.19.2
avara- jaḥ
nejmladší — Śrīmad-bhāgavatam 8.13.6
aṅga-jaḥ
zrozený z těla — Śrīmad-bhāgavatam 4.8.38
deha-jaḥ
narozen z jeho těla — Śrīmad-bhāgavatam 3.20.3
sva-deha-jaḥ
zrozený z vlastního těla — Śrīmad-bhāgavatam 7.5.37
dvi-jaḥ
dvojzrozený — Śrīmad-bhāgavatam 7.11.13
dvojzrození (brāhmaṇové, kṣatriyové a vaiśyové) — Śrīmad-bhāgavatam 7.12.13-14
dvija-ātma-jaḥ
syn brāhmaṇy.Śrīmad-bhāgavatam 1.7.19
gotra-jaḥ
žák narozený ve tvé učednické posloupnosti — Śrīmad-bhāgavatam 9.1.38-39
hṛdaya-jaḥ
syn — Śrīmad-bhāgavatam 5.15.6
manu-jaḥ
potomek Manua (člověk) — Śrīmad-bhāgavatam 2.3.23
člověk — Śrīmad-bhāgavatam 5.5.15
v podobě lidské bytosti — Śrīmad-bhāgavatam 9.10.12
jaḥ
vnímaný — Śrīmad-bhāgavatam 3.21.33
mūrdha-jaḥ
jeho vlasy. — Śrīmad-bhāgavatam 4.14.44
vlasy. — Śrīmad-bhāgavatam 10.4.3
ātma-jaḥ
syn — Śrīmad-bhāgavatam 4.28.32, Śrīmad-bhāgavatam 5.3.17, Śrīmad-bhāgavatam 5.15.1, Śrīmad-bhāgavatam 7.11.3
syn. — Śrīmad-bhāgavatam 9.8.1, Śrīmad-bhāgavatam 9.22.11
saṅkalpa-jaḥ
syn Saṅkalpy — Śrīmad-bhāgavatam 6.6.10-11
padma-jaḥ
Pán Brahmā, který se narodil z lotosového květu — Śrīmad-bhāgavatam 8.16.24
videha-jaḥ
protože se narodil z těla Mahārāje Nimiho, který opustil své hmotné tělo — Śrīmad-bhāgavatam 9.13.13
sudāsa-jaḥ
syn Sudāse — Śrīmad-bhāgavatam 9.22.43