Skip to main content

Synonyma

jñāna-vayaḥ-adhikaḥ
který byl co do poznání a věku ze všech nejstarší — Śrīmad-bhāgavatam 10.11.22
jñāna-agninā
ohněm poznání — Śrīmad-bhāgavatam 8.21.2-3
jñāna-asim
meč poznání — Śrīmad-bhāgavatam 5.13.20
meč či zbraň poznání — Śrīmad-bhāgavatam 7.15.45
jñāna-asinā
mečem poznání — Śrīmad-bhāgavatam 5.12.16
jñāna-kalā-avatīrṇam
Jenž sestoupil jako inkarnace dokonalého poznání ve Své úplné části jménem Kapiladeva. — Śrīmad-bhāgavatam 5.10.19
jñāna-bhraṁśaḥ
zbavena skutečného poznání — Śrīmad-bhāgavatam 4.22.31
dharma-jñāna-vairāgya
náboženství, čistého poznání a odříkání — Śrīmad-bhāgavatam 5.20.40
dravya-jñāna-kriyā-ātmakaḥ
sestávající z hmotných prvků, poznávacích a činných smyslů — Śrīmad-bhāgavatam 6.15.25
jñāna-durbalāḥ
lidé s nedostatečným poznáním. — Śrīmad-bhāgavatam 4.19.22
jñāna-dīpa-prade
který dává světlo pochodní poznání — Śrīmad-bhāgavatam 7.15.26
jñāna-dīpaḥ
pochodeň poznání — Śrīmad-bhāgavatam 6.15.16
jñāna-dīpeṣu
díky osvícení skutečným poznáním — Śrīmad-bhāgavatam 7.15.52
jñāna-dīpite
osvíceni dokonalým poznáním. — Śrīmad-bhāgavatam 7.15.9
jñāna-vijñāna-pāra-ge
vynikající v transcendentálním a védském poznání. — Śrīmad-bhāgavatam 4.1.64
jñāna-ghanam
Tebe, který jsi koncentrovaným poznáním — Śrīmad-bhāgavatam 9.8.23
jñāna-ghanāya
jenž je poznáním či neosobním Brahmanem — Śrīmad-bhāgavatam 8.3.12
jñāna-gūhayā
aspektem zakrývajícím poznání. — Śrīmad-bhāgavatam 3.26.5
jñāna-hetavaḥ
učené osoby, které káží po celém světě. — Śrīmad-bhāgavatam 6.15.12-15
jñāna
poznání — Bg. 3.41, Bg. 4.10, Bg. 4.42, Bg. 10.11, Bg. 18.70, Śrīmad-bhāgavatam 1.2.12, Śrīmad-bhāgavatam 1.3.43, Śrīmad-bhāgavatam 2.5.19, Śrīmad-bhāgavatam 3.5.21, Śrīmad-bhāgavatam 3.25.18, Śrīmad-bhāgavatam 3.26.31, Śrīmad-bhāgavatam 3.32.26, Śrīmad-bhāgavatam 4.22.26, Śrīmad-bhāgavatam 4.22.33, Śrīmad-bhāgavatam 4.23.18, Śrīmad-bhāgavatam 4.24.75, Śrīmad-bhāgavatam 4.28.41, Śrīmad-bhāgavatam 4.31.16, Śrīmad-bhāgavatam 5.3.11, Śrīmad-bhāgavatam 5.19.9, Śrīmad-bhāgavatam 6.14.23, Śrīmad-bhāgavatam 7.3.28, Śrīmad-bhāgavatam 7.10.65-66, Śrī caitanya-caritāmṛta Ādi 2.96, Śrī caitanya-caritāmṛta Ādi 4.67, Śrī caitanya-caritāmṛta Ādi 6.62, Śrī caitanya-caritāmṛta Madhya 1.179, Śrī caitanya-caritāmṛta Madhya 6.89, Śrī caitanya-caritāmṛta Madhya 6.128, Śrī caitanya-caritāmṛta Madhya 8.9, Śrī caitanya-caritāmṛta Madhya 8.155, Śrī caitanya-caritāmṛta Madhya 8.258, Śrī caitanya-caritāmṛta Madhya 10.157, Śrī caitanya-caritāmṛta Madhya 19.218, Śrī caitanya-caritāmṛta Madhya 20.157, Śrī caitanya-caritāmṛta Madhya 20.357, Śrī caitanya-caritāmṛta Madhya 24.79, Śrī caitanya-caritāmṛta Madhya 24.180, Śrī caitanya-caritāmṛta Madhya 24.352, Śrī caitanya-caritāmṛta Madhya 25.103, Śrī caitanya-caritāmṛta Antya 1.87, Śrī caitanya-caritāmṛta Antya 4.179, Śrī caitanya-caritāmṛta Antya 5.104-105, Śrī caitanya-caritāmṛta Antya 7.129, Śrī caitanya-caritāmṛta Antya 14.11
pomocí poznání — Bg. 4.41, Śrīmad-bhāgavatam 7.15.40
poznáním — Bg. 5.17, Bg. 14.6, Śrīmad-bhāgavatam 3.25.43, Śrīmad-bhāgavatam 4.30.41, Śrīmad-bhāgavatam 5.6.1
hmotné poznání — Śrīmad-bhāgavatam 2.5.23, Śrīmad-bhāgavatam 3.10.15
poznání, filozofické spekulace — Śrīmad-bhāgavatam 3.5.31
získávající poznání — Śrīmad-bhāgavatam 3.10.16
poznání z písem — Śrīmad-bhāgavatam 3.24.17
poznávacích smyslů — Śrīmad-bhāgavatam 4.20.11
dokonalé poznání — Śrīmad-bhāgavatam 5.5.28
s poznáním — Śrīmad-bhāgavatam 5.19.25
poznání získaného z védských písem — Śrīmad-bhāgavatam 6.16.58
a poznání — Śrīmad-bhāgavatam 8.1.5
oplývající úplným poznáním — Śrīmad-bhāgavatam 10.13.54
jñāna-śaktiḥ
inteligence, která vše vede — Śrīmad-bhāgavatam 2.5.24
pět smyslů pro získávání poznání — Śrīmad-bhāgavatam 2.5.31
jñāna-yogaḥ
filozofické bádání — Śrīmad-bhāgavatam 3.32.32
jñāna-udaye
příchodem poznání — Śrīmad-bhāgavatam 4.11.2
ātma-jñāna-ānanda
spokojený v seberealizaci — Śrīmad-bhāgavatam 5.9.1-2
jñāna-pathaiḥ
cestami uctívání — Śrīmad-bhāgavatam 6.4.34
jñāna-sampannau
s úplným poznáním — Śrīmad-bhāgavatam 6.15.10
jñāna-ātmani
v Tobě, Jehož existence je plná poznání — Śrīmad-bhāgavatam 6.16.39