Skip to main content

Synonyma

jñāna-agniḥ
oheň poznání — Bg. 4.37
jñāna-avasthita
setrvávající na úrovni transcendence — Bg. 4.23
jñāna-cakṣuṣaḥ
ti, kdo se dívají očima poznání. — Bg. 15.10
jñāna-cakṣuṣā
pohledem poznání — Bg. 13.35
jñāna-dīpite
kvůli nutkání dosáhnout seberealizace. — Bg. 4.27
jñāna-gamyam
kterého má být dosaženo poznáním — Bg. 13.18
jñāna-yogena
spojením prostřednictvím poznání — Bg. 3.3
sarva-jñāna
v poznání všeho druhu — Bg. 3.32
jñāna-vān
učený — Bg. 3.33
ten, kdo má úplné poznání — Bg. 7.19
jñāna
poznání — Bg. 3.41, Bg. 4.10, Bg. 4.42, Bg. 10.11, Bg. 18.70, Śrīmad-bhāgavatam 1.2.12, Śrīmad-bhāgavatam 1.3.43, Śrīmad-bhāgavatam 2.5.19, Śrīmad-bhāgavatam 3.5.21, Śrīmad-bhāgavatam 3.25.18, Śrīmad-bhāgavatam 3.26.31, Śrīmad-bhāgavatam 3.32.26, Śrīmad-bhāgavatam 4.22.26, Śrīmad-bhāgavatam 4.22.33, Śrīmad-bhāgavatam 4.23.18, Śrīmad-bhāgavatam 4.24.75, Śrīmad-bhāgavatam 4.28.41, Śrīmad-bhāgavatam 4.31.16, Śrīmad-bhāgavatam 5.3.11, Śrīmad-bhāgavatam 5.19.9, Śrīmad-bhāgavatam 6.14.23, Śrīmad-bhāgavatam 7.3.28, Śrīmad-bhāgavatam 7.10.65-66, Śrī caitanya-caritāmṛta Ādi 2.96, Śrī caitanya-caritāmṛta Ādi 4.67, Śrī caitanya-caritāmṛta Ādi 6.62, Śrī caitanya-caritāmṛta Madhya 1.179, Śrī caitanya-caritāmṛta Madhya 6.89, Śrī caitanya-caritāmṛta Madhya 6.128, Śrī caitanya-caritāmṛta Madhya 8.9, Śrī caitanya-caritāmṛta Madhya 8.155, Śrī caitanya-caritāmṛta Madhya 8.258, Śrī caitanya-caritāmṛta Madhya 10.157, Śrī caitanya-caritāmṛta Madhya 19.218, Śrī caitanya-caritāmṛta Madhya 20.157, Śrī caitanya-caritāmṛta Madhya 20.357, Śrī caitanya-caritāmṛta Madhya 24.79, Śrī caitanya-caritāmṛta Madhya 24.180, Śrī caitanya-caritāmṛta Madhya 24.352, Śrī caitanya-caritāmṛta Madhya 25.103, Śrī caitanya-caritāmṛta Antya 1.87, Śrī caitanya-caritāmṛta Antya 4.179, Śrī caitanya-caritāmṛta Antya 5.104-105, Śrī caitanya-caritāmṛta Antya 7.129, Śrī caitanya-caritāmṛta Antya 14.11
dokonalého poznání — Bg. 4.19
pomocí poznání — Bg. 4.41, Śrīmad-bhāgavatam 7.15.40
poznáním — Bg. 5.17, Bg. 14.6, Śrīmad-bhāgavatam 3.25.43, Śrīmad-bhāgavatam 4.30.41, Śrīmad-bhāgavatam 5.6.1
díky získanému poznání — Bg. 6.8, Śrī caitanya-caritāmṛta Antya 4.178
v poznání — Bg. 13.8-12
na úrovni poznání — Bg. 16.1-3
jñāna-yajñāḥ
oběť formou rozvíjení transcendentálního poznání — Bg. 4.28
jñāna-yajñaḥ
oběť s poznáním — Bg. 4.33
jñāna-plavena
lodí v podobě transcendentálního poznání — Bg. 4.36
jñāna-yajñena
rozvíjením poznání — Bg. 9.15
jñāna-vatām
moudrých — Bg. 10.38
tattva-jñāna
poznání pravdy — Bg. 13.8-12