Skip to main content

Synonyma

iṣṭa-deva
uctívané Božstvo — Śrī caitanya-caritāmṛta Ādi 1.23, Śrī caitanya-caritāmṛta Antya 2.61
uctívaný Pán — Śrī caitanya-caritāmṛta Madhya 8.274
můj uctívaný Pán — Śrī caitanya-caritāmṛta Madhya 9.35
své uctívané Božstvo — Śrī caitanya-caritāmṛta Antya 13.124
iṣṭa-devera varṇana
popis Božstva, které uctíváš — Śrī caitanya-caritāmṛta Antya 1.129
iṣṭa-goṣṭhī
rozmluva mezi přáteli — Śrī caitanya-caritāmṛta Madhya 6.93
duchovní rozhovor — Śrī caitanya-caritāmṛta Madhya 8.262
rozhovory — Śrī caitanya-caritāmṛta Madhya 9.322, Śrī caitanya-caritāmṛta Antya 4.52
různé hovory — Śrī caitanya-caritāmṛta Madhya 20.41
společný hovor — Śrī caitanya-caritāmṛta Antya 1.49
rozhovor — Śrī caitanya-caritāmṛta Antya 1.60, Śrī caitanya-caritāmṛta Antya 16.17
rozhovor o duchovních tématech — Śrī caitanya-caritāmṛta Antya 10.54
iṣṭa-goṣṭhī kari'
poté, co probrali mnoho námětů — Śrī caitanya-caritāmṛta Madhya 9.302
poté, co hovořil — Śrī caitanya-caritāmṛta Madhya 19.247
iṣṭa
všeho žádoucího — Bg. 3.10
žádoucí — Bg. 13.8-12
činnosti pro blaho všech — Śrīmad-bhāgavatam 10.7.32
vytoužené — Śrī caitanya-caritāmṛta Ādi 17.70, Śrī caitanya-caritāmṛta Madhya 12.31
vytoužené. — Śrī caitanya-caritāmṛta Madhya 3.50
iṣṭa-veṇubhiḥ
v doprovodu nádherného zvuku flétny — Śrīmad-bhāgavatam 8.15.21
yathā-iṣṭa
nakolik si přeje — Śrī caitanya-caritāmṛta Ādi 3.13
tolik, kolik chce — Śrī caitanya-caritāmṛta Antya 8.73
jak si přeje — Śrī caitanya-caritāmṛta Antya 14.26
iṣṭa-samīhita
dosažení kýženého cíle života. — Śrī caitanya-caritāmṛta Ādi 4.212
iṣṭa-vara
vytoužené požehnání — Śrī caitanya-caritāmṛta Ādi 14.60
iṣṭa-mantra
mantru, kterou uctívám — Śrī caitanya-caritāmṛta Antya 2.24-25