Skip to main content

Synonyma

iṣu-akṣaḥ
šípy jsou kostky — Śrīmad-bhāgavatam 6.12.17
dhanuḥ-śūla-iṣu-carma-asi
s lukem, trojzubcem, šípy, štítem a mečem — Śrīmad-bhāgavatam 10.4.10-11
iṣu-baddha-pañjarāt
z klece vytvořené sítí šípů — Śrīmad-bhāgavatam 8.11.26
iṣu-dhiḥ
toulec — Śrīmad-bhāgavatam 4.26.1-3
mahā-iṣu-āsāḥ
velmi mocní lučištníci — Bg. 1.4
parama-iṣu-āsaḥ
velký lučištník — Bg. 1.16-18
iṣu
šípy — Śrīmad-bhāgavatam 1.17.36, Śrīmad-bhāgavatam 4.26.4, Śrīmad-bhāgavatam 6.8.12
šíp — Śrīmad-bhāgavatam 6.4.35-39
iṣu-mātra
na délku jednoho šípu (téměř jeden metr) dopředu — Śrīmad-bhāgavatam 5.10.2
iṣu-mātram
let šípu — Śrīmad-bhāgavatam 6.9.13-17
iṣu-pāta
vystřelování šípů — Śrīmad-bhāgavatam 9.6.18