Skip to main content

Synonyma

iti
známá pod těmito jmény. — Śrīmad-bhāgavatam 5.17.5
když takto přijal slova Pána Brahmy — Śrīmad-bhāgavatam 7.9.4
takto je řečeno — Śrīmad-bhāgavatam 8.19.41
bylo přijato — Śrīmad-bhāgavatam 9.7.9
tak (pravil Hariścandra). — Śrīmad-bhāgavatam 9.7.10
takto (když daroval všechno brāhmaṇům) — Śrīmad-bhāgavatam 9.11.4
také — Śrīmad-bhāgavatam 10.2.11-12
takto (uvažující výše uvedeným způsobem) — Śrīmad-bhāgavatam 10.2.23
beroucí v úvahu všechny tyto věci — Śrīmad-bhāgavatam 10.7.13-15
když se takto rozhodl — Śrīmad-bhāgavatam 10.10.26
jako — Śrī caitanya-caritāmṛta Ādi 4.163
sem — Śrī caitanya-caritāmṛta Ādi 7.88
taková — Śrī caitanya-caritāmṛta Madhya 6.235
iti uta
tak je řečeno. — Bg. 14.11
tak vyslovené — Śrīmad-bhāgavatam 10.7.10
putra iti
ó synu můj! — Śrīmad-bhāgavatam 1.2.2
paramātmā iti
znám jako Paramātmā — Śrīmad-bhāgavatam 1.2.11
jako Nadduše — Śrī caitanya-caritāmṛta Madhya 25.132
vā iti
buď — Śrīmad-bhāgavatam 1.7.26
na iti
ne toto — Śrīmad-bhāgavatam 2.2.18, Śrīmad-bhāgavatam 2.2.18
iti proktaḥ
je řečeno — Śrīmad-bhāgavatam 2.8.8
iti āvedita
po těchto mých modlitbách — Śrīmad-bhāgavatam 3.4.19
iti uktaḥ
na tento pokyn — Śrīmad-bhāgavatam 3.20.28
takto osloven — Śrīmad-bhāgavatam 8.19.28, Śrīmad-bhāgavatam 10.1.35
takto dotázán — Śrīmad-bhāgavatam 8.24.4
takto požádán — Śrīmad-bhāgavatam 8.24.23
takto osloveného — Śrīmad-bhāgavatam 9.3.14
tak osloven — Śrīmad-bhāgavatam 9.9.3
tak byl známý — Śrīmad-bhāgavatam 9.9.40
tak rozkázala matka Yaśodā — Śrīmad-bhāgavatam 10.8.36
když od něho dostali tento pokyn — Śrīmad-bhāgavatam 10.8.50
iti-kṛtyam
co je nezbytné udělat — Śrīmad-bhāgavatam 3.23.11
kapilaḥ iti
jako Kapila — Śrīmad-bhāgavatam 3.24.19
kim iti
z jakého důvodu — Śrīmad-bhāgavatam 5.10.2
iti uktvā
když takto promluvil — Śrīmad-bhāgavatam 7.10.31
když toto řekl — Śrīmad-bhāgavatam 8.23.3, Śrīmad-bhāgavatam 10.4.23
poté, co takto promluvil — Śrīmad-bhāgavatam 9.4.11
poté, co to řekl — Śrīmad-bhāgavatam 9.9.8
když toto pravil — Śrīmad-bhāgavatam 9.19.21
poté, co takto poučil — Śrīmad-bhāgavatam 10.3.46