Skip to main content

Synonyma

kula-acala-indra
krále hor (Meru) — Śrīmad-bhāgavatam 3.23.39
aga-indra
velká hora — Śrīmad-bhāgavatam 3.13.23
indra-senā-agram
čelo Indrova vojska — Śrīmad-bhāgavatam 6.10.19-22
ahi-indra
velký had Ananta — Śrīmad-bhāgavatam 3.8.10
Anantadeva — Śrīmad-bhāgavatam 3.8.29
Śrī Anantadeva — Śrīmad-bhāgavatam 3.8.30
krále hadů — Śrīmad-bhāgavatam 3.32.4
daitya-indra-anucaraiḥ
následovníky Hiraṇyakaśipua, krále Daityů — Śrīmad-bhāgavatam 7.2.16
kosala-indra-anumoditaḥ
schválené Pánem Rāmacandrou, králem Kosaly — Śrīmad-bhāgavatam 9.10.29
indra-ari
nepřátelé Indry — Śrīmad-bhāgavatam 1.3.28
nepřátelé Pána Indry — Śrī caitanya-caritāmṛta Ādi 2.67, Śrī caitanya-caritāmṛta Madhya 25.134
démony — Śrī caitanya-caritāmṛta Ādi 5.79
nepřátel Pána Indry — Śrī caitanya-caritāmṛta Madhya 9.143, Śrī caitanya-caritāmṛta Madhya 20.156
asura-indra
velkých asurůŚrīmad-bhāgavatam 5.24.17
ó králi démonů (Mahārāji Bali) — Śrīmad-bhāgavatam 8.19.10
indra bale
Indra říká — Śrī caitanya-caritāmṛta Antya 5.139
mahā-indra-bhavane
v domě Indradeva — Śrīmad-bhāgavatam 1.15.12
indra-bhavane
na dvoře krále Indry — Śrīmad-bhāgavatam 9.14.15-16
bhoja-indra
krále Bhojů — Śrīmad-bhāgavatam 3.2.25
ó králi dynastie Bhoja — Śrīmad-bhāgavatam 10.4.31
bhujaga-indra-prayuktayā
kterou poslal Vāsuki, král hadů. — Śrīmad-bhāgavatam 9.7.2
brahma-indra-ādyāḥ
v čele s Brahmou a Indrou — Śrīmad-bhāgavatam 4.7.43
brahma-indra-giriśa-ādayaḥ
v čele s Pánem Brahmou, králem Indrou a Pánem Śivou — Śrīmad-bhāgavatam 7.8.37-39
daitya-indra
vůdci ateistů — Śrīmad-bhāgavatam 2.6.43-45
ó můj milý Prahlāde, králi Daityů — Śrīmad-bhāgavatam 7.10.20
krále démonů — Śrīmad-bhāgavatam 7.10.47
ó králi Daityů — Śrīmad-bhāgavatam 8.19.16
daitya-indra-tapasā
tvrdou askezí, kterou podstupuje král Daityů Hiraṇyakaśipu — Śrīmad-bhāgavatam 7.3.6
indra-dattāyām
kterou Mu dal Pán Indra — Śrīmad-bhāgavatam 5.4.8
deva-muni-indra-guhyam
těžké dosáhnout dokonce i pro velké polobohy, světce a krále — Śrī caitanya-caritāmṛta Madhya 22.42
těžké dosáhnout i pro velké polobohy, světce a krále — Śrī caitanya-caritāmṛta Madhya 24.219
indra-dhanu
jako duha — Śrī caitanya-caritāmṛta Madhya 21.109
Indrův luk (duha) — Śrī caitanya-caritāmṛta Antya 15.66
duha — Śrī caitanya-caritāmṛta Antya 19.39
dik-ibha-indra-paṭṭam
jako ozdobná pokrývka slona, který dobyl všechny světové strany — Śrīmad-bhāgavatam 9.11.21
indra-dūtyā
Indrova posla — Śrīmad-bhāgavatam 5.24.30
indra-gaṇa
Indrové — Śrī caitanya-caritāmṛta Madhya 21.68
gopa-indra-nandana
syn krále pastevců — Śrī caitanya-caritāmṛta Madhya 2.55
śrī-gopa-indra
Nandy Mahārāje — Śrī caitanya-caritāmṛta Antya 15.14
indra-gopam
malému červenému hmyzu zvanému indra-gopaŚrī caitanya-caritāmṛta Madhya 15.170