Skip to main content

Synonyma

hitvā
ztrácející — Bg. 2.33
zavrhují — Śrīmad-bhāgavatam 1.2.26
zanechal — Śrīmad-bhāgavatam 1.6.23
opustí — Śrīmad-bhāgavatam 1.12.28
opomíjející — Śrīmad-bhāgavatam 1.18.20
opouštějící — Śrīmad-bhāgavatam 2.10.6
vzdávající se — Śrīmad-bhāgavatam 3.1.2, Śrīmad-bhāgavatam 7.10.13, Śrīmad-bhāgavatam 9.7.25-26, Śrīmad-bhāgavatam 9.9.47, Śrī caitanya-caritāmṛta Madhya 24.135, Śrī caitanya-caritāmṛta Madhya 25.77
zbavují se — Śrīmad-bhāgavatam 3.9.15
poté, co se zřekli — Śrīmad-bhāgavatam 3.21.17
znevažuje — Śrīmad-bhāgavatam 3.29.22
po opuštění — Śrīmad-bhāgavatam 3.30.31, Śrīmad-bhāgavatam 4.29.Sloka 1a-2a
zřekli se — Śrīmad-bhāgavatam 3.32.19
vzdala se — Śrīmad-bhāgavatam 3.33.20, Śrīmad-bhāgavatam 4.28.34, Śrīmad-bhāgavatam 4.28.43
minuli — Śrīmad-bhāgavatam 4.6.28
poté, co se vzdala — Śrīmad-bhāgavatam 4.7.58
vzdal se — Śrīmad-bhāgavatam 4.8.14, Śrīmad-bhāgavatam 4.12.52, Śrīmad-bhāgavatam 4.13.47, Śrīmad-bhāgavatam 4.19.17, Śrīmad-bhāgavatam 4.19.21, Śrīmad-bhāgavatam 6.2.27, Śrīmad-bhāgavatam 6.2.43
nechat — Śrīmad-bhāgavatam 4.12.32
zříkáte se — Śrīmad-bhāgavatam 4.14.23
opustil jsi — Śrīmad-bhāgavatam 4.28.53
vzdá se — Śrīmad-bhāgavatam 5.18.13
zanechte — Śrīmad-bhāgavatam 5.18.14
ponechávají stranou — Śrīmad-bhāgavatam 5.18.27
vzdám se — Śrīmad-bhāgavatam 6.2.38
zříkající se — Śrīmad-bhāgavatam 7.1.30, Śrīmad-bhāgavatam 7.5.35, Śrīmad-bhāgavatam 7.11.32
zříci se — Śrīmad-bhāgavatam 7.5.5
zanechávající — Śrīmad-bhāgavatam 7.13.29
když se vzdal — Śrīmad-bhāgavatam 8.13.13, Śrīmad-bhāgavatam 9.9.48
vzdali se — Śrīmad-bhāgavatam 8.15.32
vzdávající se (veškerých těchto cílů a předmětů) — Śrīmad-bhāgavatam 9.4.65
přesto se dokáží vzdát — Śrīmad-bhāgavatam 9.9.15
když zavrhl — Śrīmad-bhāgavatam 9.22.21-24
zanechali — Śrī caitanya-caritāmṛta Ādi 5.35
odmítající — Śrī caitanya-caritāmṛta Ādi 12.1
poté, co opustil — Śrī caitanya-caritāmṛta Madhya 19.207-209
odmítají — Śrī caitanya-caritāmṛta Madhya 24.123
zanechala — Śrī caitanya-caritāmṛta Antya 1.155
poté, co se vzdaly — Śrī caitanya-caritāmṛta Antya 7.47