Skip to main content

Synonyma

hiraṇya-aṇḍa-samudbhavaḥ
jeho hmotné tělo bylo stvořeno z Hiraṇyagarbhy. — Śrīmad-bhāgavatam 5.20.44
hiraṇya-dāsa
Hiraṇya Majumadāra — Śrī caitanya-caritāmṛta Antya 3.208
strýc Raghunātha dāse Gosvāmīho — Śrī caitanya-caritāmṛta Antya 6.18
hiraṇya-dāsa palāila
Hiraṇya dāsa utekl — Śrī caitanya-caritāmṛta Antya 6.20
hiraṇya-garbha
Hiraṇyagarbha — Śrī caitanya-caritāmṛta Ādi 5.106
hiraṇya-garbham
Pán Brahmā — Śrīmad-bhāgavatam 5.1.9
hiraṇya-garbhaḥ
Pán Brahmā — Śrīmad-bhāgavatam 5.19.13
známý jako Hiraṇyagarbha — Śrīmad-bhāgavatam 5.20.44
ten, kdo uchovává vesmír ve svém břiše — Śrīmad-bhāgavatam 7.3.32
jako hiraṇyagarbhaŚrī caitanya-caritāmṛta Ādi 2.53
hiraṇya-garbhera
souhrnu všech živých bytostí — Śrī caitanya-caritāmṛta Ādi 2.51
hiraṇya
zlato — Śrīmad-bhāgavatam 3.8.30, Śrīmad-bhāgavatam 4.24.37, Śrīmad-bhāgavatam 5.26.19
Hiraṇya — Śrī caitanya-caritāmṛta Ādi 10.70, Śrī caitanya-caritāmṛta Madhya 16.217, Śrī caitanya-caritāmṛta Antya 3.166, Śrī caitanya-caritāmṛta Antya 3.174
zlata — Śrī caitanya-caritāmṛta Antya 1.139
hiraṇya-keśaḥ
ten, který měl zlaté vlasy — Śrīmad-bhāgavatam 3.18.7
zlaté vlasy — Śrīmad-bhāgavatam 3.24.17
vlasy zlaté barvy — Śrī caitanya-caritāmṛta Madhya 20.333
hiraṇya-raśanaḥ
roucho barvy zlata — Śrīmad-bhāgavatam 4.7.20
hiraṇya-raśanam
přivázaného zlatým řetězem — Śrīmad-bhāgavatam 4.19.19
hiraṇya-retaḥ
Hiraṇyaretā — Śrīmad-bhāgavatam 5.1.25
hiraṇya-ṣṭhīvaḥ
Hiraṇyaṣṭhīva — Śrīmad-bhāgavatam 5.20.3-4
hiraṇya-puravāsinaḥ
Hiraṇya-puravāsī — Śrīmad-bhāgavatam 5.24.30
hiraṇya-retasaḥ
původnímu ohni. — Śrīmad-bhāgavatam 6.9.42
jagadīśa-hiraṇya
Jagadīśe a Hiraṇyi — Śrī caitanya-caritāmṛta Ādi 14.39