Skip to main content

Synonyma

hariḥ
Ajita, Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 8.7.2
Pán, Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 8.8.6
Nejvyšší Osobnost Božství, Hari, v podobě Mohinī — Śrīmad-bhāgavatam 8.9.12
Indra. — Śrīmad-bhāgavatam 8.10.43
Nejvyšší Pán, Osobnost Božství (v podobě Vāmany) — Śrīmad-bhāgavatam 8.15.1-2
je ve skutečnosti Nejvyšší Osobnost Božství, Hari. — Śrīmad-bhāgavatam 8.19.32
Kṛṣṇa — Śrīmad-bhāgavatam 10.9.4, Śrī caitanya-caritāmṛta Madhya 8.100
Kṛṣṇa, Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 10.10.24
svaté jméno Pána. — Śrī caitanya-caritāmṛta Ādi 17.31, Śrī caitanya-caritāmṛta Antya 6.239, Śrī caitanya-caritāmṛta Antya 20.21
Nejvyšší Osobnost Božství, Viṣṇu — Śrī caitanya-caritāmṛta Madhya 20.313
Hari, který odstraňuje veškeré strastiplné podmínky hmotné existence — Śrī caitanya-caritāmṛta Madhya 22.110
śrī-hariḥ
Pán Viṣṇu — Śrīmad-bhāgavatam 6.19.26-28
vapuḥ hariḥ
inkarnace Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 8.9.8
hariḥ īśvaraḥ
svrchovaný vládce — Śrīmad-bhāgavatam 9.1.22
hariḥ-śabde
slovem hariŚrī caitanya-caritāmṛta Madhya 24.59
hariḥ jayati
sláva Pánu Śrī Kṛṣṇovi. — Śrī caitanya-caritāmṛta Antya 16.74