Skip to main content

Synonyma

hareḥ
o Harim — Śrīmad-bhāgavatam 7.1.4-5
vždy ve vztahu k Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 7.10.43-44
Nejvyšší Osobnosti Božství, Kṛṣṇy — Śrīmad-bhāgavatam 7.14.29
Pána Kṛṣṇy, Hariho — Śrīmad-bhāgavatam 8.23.30
o Harim, Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 8.24.1
Harimu, Osobnosti Božství — Śrīmad-bhāgavatam 9.4.18-20
Boha — Śrīmad-bhāgavatam 9.20.19
Pána Kṛṣṇu — Śrīmad-bhāgavatam 10.1.24
Pána Hariho, Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 10.2.23
Kṛṣṇy — Śrīmad-bhāgavatam 10.13.25, Śrī caitanya-caritāmṛta Madhya 18.12
který je Pán Hari, Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 19.134
z Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 20.249
Pána Kṛṣṇy neboli Viṣṇua — Śrī caitanya-caritāmṛta Madhya 22.137-139
Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 23.23
Kṛṣṇova — Śrī caitanya-caritāmṛta Antya 1.161
Nejvyšší Osobností Božství — Nektar pokynů 10
hareḥ nāma
svaté jméno Hariho — Śrīmad-bhāgavatam 6.2.49
svaté jméno Pána — Śrī caitanya-caritāmṛta Ādi 7.76, Śrī caitanya-caritāmṛta Ādi 7.76, Śrī caitanya-caritāmṛta Ādi 7.76, Śrī caitanya-caritāmṛta Ādi 17.21, Śrī caitanya-caritāmṛta Ādi 17.21
svaté jmého Pána — Śrī caitanya-caritāmṛta Ādi 17.21
svaté jméno Pána Hariho — Śrī caitanya-caritāmṛta Madhya 6.242, Śrī caitanya-caritāmṛta Madhya 6.242, Śrī caitanya-caritāmṛta Madhya 6.242
svaté jméno Nejvyššího Pána — Śrī caitanya-caritāmṛta Antya 3.64, Śrī caitanya-caritāmṛta Antya 3.187
svaté jméno Pána. — Śrī caitanya-caritāmṛta Antya 3.181
hareḥ kalā
expanze Nejvyšší Osobnosti Božství. — Śrīmad-bhāgavatam 6.6.14
hareḥ loke
v duchovním světě, na Vaikuṇṭhách — Śrīmad-bhāgavatam 7.11.29
hareḥ vīryam
slávu Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 8.5.14
hareḥ ārādhanam
uctívání Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 8.16.47
hareḥ mandira-mārjana-ādiṣu
k činnostem, jako je uklízení chrámu Hariho, Nejvyššího Pána — Śrīmad-bhāgavatam 9.4.18-20
pāda-pūta-jalām hareḥ
jejíž voda je transcendentálně čistá, neboť vytéká z prstů na nohách Nejvyšší Osobnosti Božství Viṣṇua. — Śrīmad-bhāgavatam 9.9.9
hareḥ tanūḥ
jsou různé části těla Pána Viṣṇua. — Śrīmad-bhāgavatam 10.4.41
hareḥ nivāsa
obydlí Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 10.5.18