Skip to main content

Synonyma

arti-hara
zmírnit úzkost — Śrīmad-bhāgavatam 1.8.43
hara-dviṣaḥ
kteří závidí Pánu Śivovi. — Śrīmad-bhāgavatam 4.2.25
hara
Śiva — Śrīmad-bhāgavatam 1.2.23
Pán Śiva — Śrīmad-bhāgavatam 2.7.39, Śrī caitanya-caritāmṛta Madhya 21.36
prosím odstraň — Śrīmad-bhāgavatam 6.8.26, Śrī caitanya-caritāmṛta Madhya 20.299
odstraň — Śrīmad-bhāgavatam 6.14.57
prosíme, zmenši — Śrīmad-bhāgavatam 10.2.40
hara-vat
jako měl Hara (Mahādeva) — Śrīmad-bhāgavatam 2.7.24
loka-ārti-hara
ten, který ukončuje utrpení oddaných — Śrīmad-bhāgavatam 3.8.27
nara-hara
ó Pane v podobě Nṛsiṁhy — Śrīmad-bhāgavatam 7.8.52
hara-nūpura
s náhrdelníkem na hrudi a zvonky na kotnících — Śrīmad-bhāgavatam 8.6.3-7
hāra
perlový náhrdelník — Śrīmad-bhāgavatam 3.28.15
perlových náhrdelníků — Śrīmad-bhāgavatam 3.28.25
girlandami — Śrīmad-bhāgavatam 4.10.18-19
náhrdelníky — Śrīmad-bhāgavatam 4.12.20, Śrī caitanya-caritāmṛta Madhya 14.130
náhrdelník — Śrīmad-bhāgavatam 4.24.47-48, Śrīmad-bhāgavatam 5.3.3
a girland — Śrīmad-bhāgavatam 8.12.19
s květinovými girlandami — Śrīmad-bhāgavatam 10.5.11