Skip to main content

Synonyma

duḥkhī hañā
nešťastní — Śrī caitanya-caritāmṛta Ādi 7.49
jsoucí velmi nešťastný — Śrī caitanya-caritāmṛta Madhya 17.123
jelikož byl nešťastný — Śrī caitanya-caritāmṛta Antya 1.23
dāsī hañā
stávající se její služkou — Śrī caitanya-caritāmṛta Antya 20.56
dīna hañā
s největší pokorou — Śrī caitanya-caritāmṛta Madhya 19.52
eka-mana hañā
s napjatou pozorností — Śrī caitanya-caritāmṛta Madhya 2.44
eka-manā hañā
s napjatou pozorností — Śrī caitanya-caritāmṛta Antya 2.30
eka-rūpa hañā
jsoucí jednou podobou — Śrī caitanya-caritāmṛta Antya 5.149
ekatra hañā
společně — Śrī caitanya-caritāmṛta Madhya 10.88
ekākī hañā
jsoucí sám — Śrī caitanya-caritāmṛta Madhya 16.274
guru hañā
stávající se duchovním mistrem — Śrī caitanya-caritāmṛta Madhya 7.128, Śrī caitanya-caritāmṛta Antya 19.81
jsoucí duchovním mistrem — Śrī caitanya-caritāmṛta Madhya 17.170
guṇa-ākṛṣṭa hañā
jsa přitahován transcendentálními vlastnostmi — Śrī caitanya-caritāmṛta Madhya 24.111
takto upoutaní Kṛṣṇovými vlastnostmi — Śrī caitanya-caritāmṛta Madhya 24.114
připoutáni transcendentálními vlastnostmi — Śrī caitanya-caritāmṛta Madhya 24.119
přitahované transcendentálními vlastnostmi Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 24.130
přitahováni Jeho transcendentálními vlastnostmi. — Śrī caitanya-caritāmṛta Madhya 24.168
kṛṣṇa-guṇa-ākṛṣṭa hañā
jsoucí upoutáni transcendentálními vlastnostmi Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 24.205
gṛhastha hañā
jako ženatý muž — Śrī caitanya-caritāmṛta Antya 5.80
hana
je — Śrī caitanya-caritāmṛta Ādi 1.45, Śrī caitanya-caritāmṛta Ādi 4.90, Śrī caitanya-caritāmṛta Ādi 17.301, Śrī caitanya-caritāmṛta Madhya 10.13, Śrī caitanya-caritāmṛta Madhya 11.101, Śrī caitanya-caritāmṛta Madhya 15.135, Śrī caitanya-caritāmṛta Madhya 22.165, Śrī caitanya-caritāmṛta Antya 5.148, Śrī caitanya-caritāmṛta Antya 19.14
stává se — Śrī caitanya-caritāmṛta Ādi 6.16, Śrī caitanya-caritāmṛta Madhya 13.64
prīta hana
je spokojený — Śrī caitanya-caritāmṛta Antya 6.220
haraṣita hañā
šťastný. — Śrī caitanya-caritāmṛta Madhya 3.113
velmi potěšen. — Śrī caitanya-caritāmṛta Madhya 6.29
velice potěšený. — Śrī caitanya-caritāmṛta Madhya 9.173
s velkou radostí. — Śrī caitanya-caritāmṛta Madhya 11.207
pūrṇatā haya hāna
poškodíme Jeho úplnost. — Śrī caitanya-caritāmṛta Madhya 25.33
hañā
když se stane — Śrī caitanya-caritāmṛta Ādi 2.118, Śrī caitanya-caritāmṛta Antya 20.26
je — Śrī caitanya-caritāmṛta Ādi 3.6, Śrī caitanya-caritāmṛta Madhya 5.52
jsoucí. — Śrī caitanya-caritāmṛta Ādi 3.12, Śrī caitanya-caritāmṛta Madhya 5.132, Śrī caitanya-caritāmṛta Madhya 6.218, Śrī caitanya-caritāmṛta Madhya 9.241, Śrī caitanya-caritāmṛta Madhya 11.154, Śrī caitanya-caritāmṛta Madhya 12.47, Śrī caitanya-caritāmṛta Madhya 16.238, Śrī caitanya-caritāmṛta Madhya 22.159, Śrī caitanya-caritāmṛta Antya 6.201, Śrī caitanya-caritāmṛta Antya 17.11, Śrī caitanya-caritāmṛta Antya 19.87
jsoucí — Śrī caitanya-caritāmṛta Ādi 4.198, Śrī caitanya-caritāmṛta Ādi 9.12, Śrī caitanya-caritāmṛta Ādi 11.9, Śrī caitanya-caritāmṛta Ādi 13.44, Śrī caitanya-caritāmṛta Ādi 13.118, Śrī caitanya-caritāmṛta Ādi 16.42, Śrī caitanya-caritāmṛta Ādi 17.197, Śrī caitanya-caritāmṛta Madhya 3.109, Śrī caitanya-caritāmṛta Madhya 3.134, Śrī caitanya-caritāmṛta Madhya 4.173, Śrī caitanya-caritāmṛta Madhya 4.212, Śrī caitanya-caritāmṛta Madhya 5.18, Śrī caitanya-caritāmṛta Madhya 5.160, Śrī caitanya-caritāmṛta Madhya 6.229, Śrī caitanya-caritāmṛta Madhya 7.146, Śrī caitanya-caritāmṛta Madhya 8.83, Śrī caitanya-caritāmṛta Madhya 9.172, Śrī caitanya-caritāmṛta Madhya 9.341, Śrī caitanya-caritāmṛta Madhya 9.347, Śrī caitanya-caritāmṛta Madhya 10.139, Śrī caitanya-caritāmṛta Madhya 11.63, Śrī caitanya-caritāmṛta Madhya 11.122, Śrī caitanya-caritāmṛta Madhya 13.157, Śrī caitanya-caritāmṛta Madhya 14.48, Śrī caitanya-caritāmṛta Madhya 17.203, Śrī caitanya-caritāmṛta Madhya 24.134, Śrī caitanya-caritāmṛta Madhya 24.185, Śrī caitanya-caritāmṛta Madhya 24.202, Śrī caitanya-caritāmṛta Antya 3.257, Śrī caitanya-caritāmṛta Antya 4.205, Śrī caitanya-caritāmṛta Antya 5.6, Śrī caitanya-caritāmṛta Antya 6.143, Śrī caitanya-caritāmṛta Antya 6.210, Śrī caitanya-caritāmṛta Antya 7.66, Śrī caitanya-caritāmṛta Antya 7.104, Śrī caitanya-caritāmṛta Antya 7.156, Śrī caitanya-caritāmṛta Antya 16.125, Śrī caitanya-caritāmṛta Antya 16.136, Śrī caitanya-caritāmṛta Antya 16.137, Śrī caitanya-caritāmṛta Antya 16.141, Śrī caitanya-caritāmṛta Antya 16.146, Śrī caitanya-caritāmṛta Antya 17.35, Śrī caitanya-caritāmṛta Antya 18.19
stávající se — Śrī caitanya-caritāmṛta Ādi 5.104, Śrī caitanya-caritāmṛta Ādi 12.40, Śrī caitanya-caritāmṛta Ādi 17.26, Śrī caitanya-caritāmṛta Ādi 17.117, Śrī caitanya-caritāmṛta Madhya 1.98, Śrī caitanya-caritāmṛta Madhya 1.274, Śrī caitanya-caritāmṛta Madhya 3.36, Śrī caitanya-caritāmṛta Madhya 3.105, Śrī caitanya-caritāmṛta Madhya 3.140, Śrī caitanya-caritāmṛta Madhya 3.212, Śrī caitanya-caritāmṛta Madhya 4.198, Śrī caitanya-caritāmṛta Madhya 5.88, Śrī caitanya-caritāmṛta Madhya 5.111, Śrī caitanya-caritāmṛta Madhya 6.96, Śrī caitanya-caritāmṛta Madhya 6.227, Śrī caitanya-caritāmṛta Madhya 7.70, Śrī caitanya-caritāmṛta Madhya 7.93, Śrī caitanya-caritāmṛta Madhya 7.94, Śrī caitanya-caritāmṛta Madhya 7.98, Śrī caitanya-caritāmṛta Madhya 7.107, Śrī caitanya-caritāmṛta Madhya 9.136, Śrī caitanya-caritāmṛta Madhya 10.48, Śrī caitanya-caritāmṛta Madhya 11.186, Śrī caitanya-caritāmṛta Madhya 12.8, Śrī caitanya-caritāmṛta Madhya 13.4, Śrī caitanya-caritāmṛta Madhya 13.90, Śrī caitanya-caritāmṛta Madhya 13.125, Śrī caitanya-caritāmṛta Madhya 13.162, Śrī caitanya-caritāmṛta Madhya 15.158, Śrī caitanya-caritāmṛta Madhya 16.224, Śrī caitanya-caritāmṛta Madhya 18.13, Śrī caitanya-caritāmṛta Madhya 18.162, Śrī caitanya-caritāmṛta Madhya 19.155, Śrī caitanya-caritāmṛta Madhya 20.289, Śrī caitanya-caritāmṛta Madhya 22.8, Śrī caitanya-caritāmṛta Madhya 22.14-15, Śrī caitanya-caritāmṛta Madhya 22.93, Śrī caitanya-caritāmṛta Madhya 24.174, Śrī caitanya-caritāmṛta Madhya 24.302, Śrī caitanya-caritāmṛta Antya 17.36, Śrī caitanya-caritāmṛta Antya 17.46
činící — Śrī caitanya-caritāmṛta Ādi 8.13, Śrī caitanya-caritāmṛta Madhya 5.92
stává se — Śrī caitanya-caritāmṛta Ādi 9.50
když se stali — Śrī caitanya-caritāmṛta Ādi 12.26, Śrī caitanya-caritāmṛta Ādi 13.21, Śrī caitanya-caritāmṛta Ādi 13.86
poté, co se stal — Śrī caitanya-caritāmṛta Ādi 14.43, Śrī caitanya-caritāmṛta Madhya 9.56, Śrī caitanya-caritāmṛta Madhya 13.28, Śrī caitanya-caritāmṛta Madhya 20.288, Śrī caitanya-caritāmṛta Madhya 24.116
přičemž byl — Śrī caitanya-caritāmṛta Ādi 14.91
neboť se stal. — Śrī caitanya-caritāmṛta Ādi 15.16
jelikož se stal — Śrī caitanya-caritāmṛta Ādi 16.15
když se stali. — Śrī caitanya-caritāmṛta Ādi 17.79