Skip to main content

Synonyma

acetana hañā
v bezvědomí — Śrī caitanya-caritāmṛta Madhya 12.144
hañā acetana
v bezvědomí. — Śrī caitanya-caritāmṛta Antya 17.12
adhomukha hañā
dívající se dolů. — Śrī caitanya-caritāmṛta Madhya 13.165
ajitendriya hañā
protože šílí po uspokojování smyslů — Śrī caitanya-caritāmṛta Antya 9.88
ajña hañā
i když byl nevědomý — Śrī caitanya-caritāmṛta Antya 5.161
anugata hañā
kráčející ve stopách — Śrī caitanya-caritāmṛta Madhya 9.133
anāsakta hañā
bez připoutanosti. — Śrī caitanya-caritāmṛta Madhya 16.243
ati dīna hañā
jsoucí velmi pokorní. — Śrī caitanya-caritāmṛta Madhya 19.66
avatīrṇa hañā
když jsi sestoupil — Śrī caitanya-caritāmṛta Madhya 21.77
māyā-baddha hañā
stávající se podmíněný hmotnou energií. — Śrī caitanya-caritāmṛta Antya 20.33
bahu-mūrti hañā
přijímající rozmanité podoby. — Śrī caitanya-caritāmṛta Ādi 5.94
bahu mūrti hañā
poté, co se expandoval do mnoha podob. — Śrī caitanya-caritāmṛta Madhya 20.284
bhrama hañā gela
spletla jsem se — Śrī caitanya-caritāmṛta Madhya 15.60
bhāva-āviṣṭa hañā
zaplavený extatickou láskou — Śrī caitanya-caritāmṛta Antya 20.63
brahma-vit hañā
plně si vědom Brahmanu — Śrī caitanya-caritāmṛta Antya 8.21
brahmā hañā
zjevující se v podobě Brahmy — Śrī caitanya-caritāmṛta Ādi 5.103
bāhira hañā
vyšel ven a — Śrī caitanya-caritāmṛta Madhya 17.188
bāula hañā
zešílel jsem a — Śrī caitanya-caritāmṛta Antya 19.9
haṁsa-cakravāka hañā
staňte se labutěmi nebo ptáky cakravāky a — Śrī caitanya-caritāmṛta Madhya 25.275
camakita hañā
užaslí. — Śrī caitanya-caritāmṛta Antya 18.33
choṭa hañā
jsoucí mladší — Śrī caitanya-caritāmṛta Madhya 11.140
cintita hañā
mající velké obavy — Śrī caitanya-caritāmṛta Madhya 12.11
daraveśa hañā
stávající se poutníkem — Śrī caitanya-caritāmṛta Madhya 20.13
hañā sa-daya
jelikož jsi tak milostivý — Śrī caitanya-caritāmṛta Antya 3.237
protože jsi milostivý. — Śrī caitanya-caritāmṛta Antya 4.189
jelikož je milostivý. — Śrī caitanya-caritāmṛta Antya 6.49
jsoucí milostivý. — Śrī caitanya-caritāmṛta Antya 6.132
daśa-mūrti hañā
expandující se do deseti podob — Śrī caitanya-caritāmṛta Madhya 14.251
paḍe daṇḍa-vat hañā
padl na zem jako tyč. — Śrī caitanya-caritāmṛta Madhya 24.271
daṇḍavat hañā
jako tyč — Śrī caitanya-caritāmṛta Madhya 9.320
klanící se — Śrī caitanya-caritāmṛta Madhya 11.150, Śrī caitanya-caritāmṛta Madhya 17.155, Śrī caitanya-caritāmṛta Antya 3.131
klanící se. — Śrī caitanya-caritāmṛta Madhya 11.162
poklonil se a — Śrī caitanya-caritāmṛta Madhya 15.255
poté, co se poklonili — Śrī caitanya-caritāmṛta Madhya 21.80
padli jako klády — Śrī caitanya-caritāmṛta Antya 1.109
poté, co se poklonil — Śrī caitanya-caritāmṛta Antya 2.146
jako tyče — Śrī caitanya-caritāmṛta Antya 4.17
padající jako tyč — Śrī caitanya-caritāmṛta Antya 6.46
dhairya hañā
poté, co se uklidnil — Śrī caitanya-caritāmṛta Madhya 16.171
duḥkhita hañā
jsoucí nešťastný — Śrī caitanya-caritāmṛta Antya 7.92