Skip to main content

Synonyma

anusasāra ha
vydal se za — Śrīmad-bhāgavatam 9.2.5-6
api ha vā
jistě — Śrīmad-bhāgavatam 5.9.4
bhṛtya-vitrāsa-hā asi
jsi tím, kdo přirozeně zahání strach svých služebníků — Śrīmad-bhāgavatam 10.3.28
atha ha
takto (poté, co se Nejvyšší Pán, Osobnost Božství, zjevil) — Śrīmad-bhāgavatam 5.4.1
proto — Śrīmad-bhāgavatam 6.9.39
avajagāma ha
pochopil. — Śrīmad-bhāgavatam 10.13.17
babhūva ha
byl. — Śrīmad-bhāgavatam 1.10.2
takovým se stal. — Śrīmad-bhāgavatam 8.22.14
bandhu-hā
vrah synů — Śrīmad-bhāgavatam 1.7.39
uru-bhaya-hā
ten, kdo zažene veškerý strach — Śrīmad-bhāgavatam 2.7.14
bhrātṛ-hā
vrah mého bratra — Śrīmad-bhāgavatam 6.11.14
vrah bratra — Śrīmad-bhāgavatam 7.5.35
bhrātṛ- hā
Pán Viṣṇu, který zabil bratra — Śrīmad-bhāgavatam 8.19.12
brahma-hā
kdo zabije brāhmaṇuŚrīmad-bhāgavatam 6.2.9-10
vrah brāhmaṇyŚrīmad-bhāgavatam 6.11.14
ten, kdo zabil brāhmaṇuŚrīmad-bhāgavatam 6.13.8-9
brahma-hā iva
jako vrah brāhmaṇyŚrīmad-bhāgavatam 10.4.16
sva-dharma-hā
ten, kdo ničí své vlastní náboženské zásady — Śrīmad-bhāgavatam 5.26.15
guru-hā
vrah svého guruaŚrīmad-bhāgavatam 6.11.14
ha
jistě. — Bg. 2.9, Śrīmad-bhāgavatam 3.33.30, Śrīmad-bhāgavatam 4.4.32, Śrīmad-bhāgavatam 4.28.40, Śrīmad-bhāgavatam 4.28.42, Śrīmad-bhāgavatam 4.28.52, Śrīmad-bhāgavatam 10.6.11, Śrīmad-bhāgavatam 10.12.3
v minulosti. — Śrīmad-bhāgavatam 1.7.21, Śrīmad-bhāgavatam 1.13.2, Śrīmad-bhāgavatam 1.15.25-26, Śrīmad-bhāgavatam 1.18.36, Śrīmad-bhāgavatam 1.18.38, Śrīmad-bhāgavatam 4.24.6, Śrīmad-bhāgavatam 4.24.26, Śrīmad-bhāgavatam 7.10.1, Śrīmad-bhāgavatam 9.4.21, Śrīmad-bhāgavatam 9.6.30, Śrīmad-bhāgavatam 9.20.33, Śrīmad-bhāgavatam 10.1.69, Śrīmad-bhāgavatam 10.4.25, Śrīmad-bhāgavatam 10.8.48
tak činili. — Śrīmad-bhāgavatam 1.10.13
tak učinil. — Śrīmad-bhāgavatam 1.10.17
docházelo k tomu, že — Śrīmad-bhāgavatam 1.10.36
v minulosti — Śrīmad-bhāgavatam 1.16.1, Śrīmad-bhāgavatam 2.10.49-50, Śrīmad-bhāgavatam 3.2.7, Śrīmad-bhāgavatam 9.9.20-21, Śrīmad-bhāgavatam 9.21.26, Śrīmad-bhāgavatam 9.22.16-17
jasně — Śrīmad-bhāgavatam 1.18.18
proto. — Śrīmad-bhāgavatam 1.18.28
jistě — Śrīmad-bhāgavatam 2.7.12, Śrīmad-bhāgavatam 3.19.29, Śrīmad-bhāgavatam 4.22.63, Śrīmad-bhāgavatam 4.25.40, Śrīmad-bhāgavatam 4.29.59, Śrīmad-bhāgavatam 5.1.10, Śrīmad-bhāgavatam 5.2.6, Śrīmad-bhāgavatam 5.3.3, Śrīmad-bhāgavatam 5.4.19, Śrīmad-bhāgavatam 5.5.26, Śrīmad-bhāgavatam 5.8.15, Śrīmad-bhāgavatam 5.9.13, Śrīmad-bhāgavatam 5.13.26, Śrīmad-bhāgavatam 5.18.34, Śrīmad-bhāgavatam 5.19.29-30, Śrīmad-bhāgavatam 5.21.8-9, Śrīmad-bhāgavatam 5.21.8-9, Śrīmad-bhāgavatam 5.24.20, Śrīmad-bhāgavatam 5.26.7, Śrīmad-bhāgavatam 5.26.15, Śrīmad-bhāgavatam 8.5.2, Śrīmad-bhāgavatam 8.17.11, Śrīmad-bhāgavatam 9.14.20, Śrīmad-bhāgavatam 9.16.34, Śrīmad-bhāgavatam 10.8.28
vskutku — Śrīmad-bhāgavatam 3.4.4, Śrīmad-bhāgavatam 3.16.23, Śrīmad-bhāgavatam 3.26.15, Śrīmad-bhāgavatam 4.13.15-16, Śrīmad-bhāgavatam 4.20.2, Śrīmad-bhāgavatam 5.1.7, Śrīmad-bhāgavatam 5.4.6, Śrīmad-bhāgavatam 5.4.8, Śrīmad-bhāgavatam 5.5.33, Śrīmad-bhāgavatam 5.14.1, Śrīmad-bhāgavatam 5.15.13, Śrīmad-bhāgavatam 5.20.24, Śrīmad-bhāgavatam 5.22.7, Śrīmad-bhāgavatam 5.23.1, Śrīmad-bhāgavatam 5.24.23, Śrīmad-bhāgavatam 5.26.17, Śrīmad-bhāgavatam 5.26.36, Śrīmad-bhāgavatam 6.7.2-8, Śrīmad-bhāgavatam 6.16.1
jsi — Śrīmad-bhāgavatam 3.5.21
bylo — Śrīmad-bhāgavatam 3.6.11
opravdu. — Śrīmad-bhāgavatam 3.14.23
vskutku. — Śrīmad-bhāgavatam 3.19.28, Śrīmad-bhāgavatam 4.28.15, Śrīmad-bhāgavatam 6.5.4-5, Śrīmad-bhāgavatam 6.11.2-3, Śrīmad-bhāgavatam 6.13.18, Śrīmad-bhāgavatam 6.14.59, Śrīmad-bhāgavatam 6.16.17, Śrīmad-bhāgavatam 6.18.9, Śrīmad-bhāgavatam 8.15.24, Śrīmad-bhāgavatam 9.5.23, Śrīmad-bhāgavatam 9.11.15, Śrīmad-bhāgavatam 10.4.13
skutečně — Śrīmad-bhāgavatam 3.20.47
potom. — Śrīmad-bhāgavatam 3.24.41
stále — Śrīmad-bhāgavatam 4.5.8
samozřejmě. — Śrīmad-bhāgavatam 4.20.18
jak učinil — Śrīmad-bhāgavatam 4.21.42
takto. — Śrīmad-bhāgavatam 4.22.17
takto oslavovaní — Śrīmad-bhāgavatam 5.1.27