Skip to main content

Synonyma

akhila-jagat-guruḥ
vládce všech tří světů — Śrīmad-bhāgavatam 5.24.27
guroḥ guruḥ
duchovní mistr všech ostatních duchovních mistrů. — Śrīmad-bhāgavatam 8.24.48
guruḥ
mistr — Bg. 11.43
učitel. — Śrīmad-bhāgavatam 1.7.43
brāhmaṇové a sannyāsīni.Śrīmad-bhāgavatam 1.17.41
duchovní mistr — Śrīmad-bhāgavatam 2.9.5, Śrīmad-bhāgavatam 4.24.52, Śrīmad-bhāgavatam 4.29.51, Śrīmad-bhāgavatam 5.5.15, Śrīmad-bhāgavatam 5.5.18, Śrīmad-bhāgavatam 5.6.18, Śrīmad-bhāgavatam 6.7.11, Śrīmad-bhāgavatam 8.24.46, Śrī caitanya-caritāmṛta Ādi 1.57, Śrī caitanya-caritāmṛta Ādi 8.19, Śrī caitanya-caritāmṛta Madhya 22.162
autorizovaný učitel neboli duchovní mistr. — Śrīmad-bhāgavatam 3.6.30
učitel — Śrīmad-bhāgavatam 3.25.38, Śrīmad-bhāgavatam 4.30.30, Śrī caitanya-caritāmṛta Ādi 4.125
duchovní mistr, otec — Śrīmad-bhāgavatam 4.24.67
jeho učitelé — Śrīmad-bhāgavatam 7.5.19
náš duchovní učitel — Śrīmad-bhāgavatam 7.5.50
váš svrchovaný rádce — Śrīmad-bhāgavatam 7.10.49
váš duchovní mistr — Śrīmad-bhāgavatam 7.15.76
duchovní učitel (Śukrācārya) — Śrīmad-bhāgavatam 8.20.14
duchovní učitel — Śrīmad-bhāgavatam 8.22.5, Śrīmad-bhāgavatam 8.24.50, Śrīmad-bhāgavatam 8.24.50
svrchovaný duchovní učitel. — Śrīmad-bhāgavatam 8.24.47
svrchovaný učitel — Śrīmad-bhāgavatam 8.24.52
rodinný kněz či duchovní učitel, Vasiṣṭha — Śrīmad-bhāgavatam 9.10.48
jeho duchovní mistr (Vasiṣṭha). — Śrīmad-bhāgavatam 9.13.3
Vasiṣṭha Muni — Śrīmad-bhāgavatam 9.13.4
těžší — Śrīmad-bhāgavatam 9.15.41
syn jménem Guru — Śrīmad-bhāgavatam 9.21.2
vůdcem. — Śrīmad-bhāgavatam 10.8.6
duchovní mistr. — Śrī caitanya-caritāmṛta Ādi 1.46
důležitá — Śrī caitanya-caritāmṛta Ādi 4.131
vysoce postavený podle hmotných měřítek — Śrī caitanya-caritāmṛta Madhya 19.165
sat-guruḥ
duchovní mistr — Śrīmad-bhāgavatam 1.11.7
jagat-guruḥ
učitele světa — Śrīmad-bhāgavatam 3.1.9
pán vesmíru — Śrīmad-bhāgavatam 4.15.9-10
nejvyšší duchovní mistr — Śrīmad-bhāgavatam 6.16.65
sarva-loka-guruḥ
vládce všech planet, učitel každého — Śrīmad-bhāgavatam 4.19.3
loka-guruḥ
duchovní mistr lidí, kteří se řídí védskými pokyny — Śrīmad-bhāgavatam 6.17.6
duchovní učitel tohoto vesmíru — Śrīmad-bhāgavatam 9.15.39
śrī-guruḥ uvāca
Bṛhaspati řekl — Śrīmad-bhāgavatam 8.15.28
tat-guruḥ
jejich kněz či duchovní mistr — Śrīmad-bhāgavatam 9.6.8
śikṣā-guruḥ
poučující duchovní mistr — Śrī caitanya-caritāmṛta Ādi 1.57