Skip to main content

Synonyma

guru
Jeho duchovní mistr — Śrī caitanya-caritāmṛta Ādi 12.14
pán — Śrī caitanya-caritāmṛta Ādi 12.16
k duchovnímu mistrovi — Śrī caitanya-caritāmṛta Ādi 17.299
sannyās-guruŚrī caitanya-caritāmṛta Madhya 6.71
jako duchovního mistra — Śrī caitanya-caritāmṛta Madhya 20.119, Śrī caitanya-caritāmṛta Madhya 24.137
starším — Śrī caitanya-caritāmṛta Madhya 23.87-91
představení — Śrī caitanya-caritāmṛta Madhya 24.290
jako duchovní mistr — Śrī caitanya-caritāmṛta Madhya 25.138
představený — Śrī caitanya-caritāmṛta Antya 7.25
guru-putram
syn učitele válečnictví — Śrīmad-bhāgavatam 1.7.17
synovi Śukrācāryi, svého duchovního učitele — Śrīmad-bhāgavatam 7.5.25
guru-sutam
syna svého učitele — Śrīmad-bhāgavatam 1.7.40
stranu syna svého duchovního učitele — Śrīmad-bhāgavatam 9.14.6
guru-vandanāya
aby vzdal úctu starším — Śrīmad-bhāgavatam 1.13.31
viśva-guru
učitelem vesmíru, Nejvyšší Osobností Božství — Śrīmad-bhāgavatam 3.15.26
guru-kula-vāsaḥ
žil v gurukuleŚrīmad-bhāgavatam 5.4.8
guru-tarān
velice důležité — Śrīmad-bhāgavatam 5.8.10
guru-lāghavam
vážnost či lehkost — Śrīmad-bhāgavatam 6.1.8
guru-helanam
neúctu vůči duchovnímu mistrovi — Śrīmad-bhāgavatam 6.7.10
guru-hā
vrah svého guruaŚrīmad-bhāgavatam 6.11.14
śrī-guru-putraḥ uvāca
syn Śukrācāryi, Hiraṇyakaśipuova duchovního učitele, řekl — Śrīmad-bhāgavatam 7.5.28
guru-mukhī
pocházející z úst tvého učitele — Śrīmad-bhāgavatam 7.5.29
guru-putra-uktam
doporučeno Ṣaṇḍou a Amarkou, syny Śukrācāryi — Śrīmad-bhāgavatam 7.5.51
guru-putrābhyām
synové Śukrācāryi — Śrīmad-bhāgavatam 7.6.29-30
guru-śuśrūṣayā
službou pravému duchovnímu učiteli — Śrīmad-bhāgavatam 7.7.30-31
guru-kule
v obydlí guruaŚrīmad-bhāgavatam 7.12.1
v péči duchovního učitele — Śrīmad-bhāgavatam 7.12.13-14
guru-strībhiḥ
od manželky duchovního učitele — Śrīmad-bhāgavatam 7.12.8
guru-vṛttiḥ vikalpena
následovat pokyny duchovního učitele — Śrīmad-bhāgavatam 7.12.11
guru-vākyena
na pokyn svého duchovního mistra — Śrīmad-bhāgavatam 9.8.5-6
guru-patnīḥ
Kaikeyī a další nevlastní matky — Śrīmad-bhāgavatam 9.10.45-46
guru- putryā
s dcerou gurua, Śukrācāryi — Śrīmad-bhāgavatam 9.18.6-7
guru- putryāḥ
Devayānī, dcery guruaŚrīmad-bhāgavatam 9.18.10
guru- putrīm
dceři gurua, Śukrācāryi — Śrīmad-bhāgavatam 9.18.15
guru-matyāḥ
zvláště když je těhotná — Śrīmad-bhāgavatam 10.2.21
ātmanaḥ guru-mattayā
jelikož Kṛṣṇova tíha přesahovala jeho chápání — Śrīmad-bhāgavatam 10.7.27
mantra-guru
zasvěcující duchovní mistr — Śrī caitanya-caritāmṛta Ādi 1.35
śikṣā-guru
duchovní mistři udílející pokyny — Śrī caitanya-caritāmṛta Ādi 1.37
duchovní mistr, který dává pokyny — Śrī caitanya-caritāmṛta Ādi 1.58
guru-rūpe
v podobě duchovního mistra — Śrī caitanya-caritāmṛta Ādi 1.45