Skip to main content

Synonyma

rūpa-guṇa-aiśvaryera
podob, vlastností a majestátu — Śrī caitanya-caritāmṛta Madhya 9.160
guṇa-amṛte
nektar vlastností — Śrī caitanya-caritāmṛta Ādi 8.64
ananta guṇa
neomezené vlastnosti — Śrī caitanya-caritāmṛta Madhya 23.86
neomezené transcendentální vlastnosti — Śrī caitanya-caritāmṛta Antya 6.309
kṛṣṇera guṇa ananta
Kṛṣṇa má neomezené množství vlastností — Śrī caitanya-caritāmṛta Madhya 24.41
vaikuṇṭha-guṇa-anuvarṇane
popisováním Kṛṣṇovy transcendentální povahy — Śrī caitanya-caritāmṛta Madhya 22.137-139
guṇa śabdera artha
význam slova guṇaŚrī caitanya-caritāmṛta Madhya 24.41
asādhāraṇa guṇa
neobyčejné vlastnosti — Śrī caitanya-caritāmṛta Madhya 9.144
guṇa-atīta
mimo hmotné kvality — Śrī caitanya-caritāmṛta Ādi 5.104
transcendentální, nad hmotnými kvalitami — Śrī caitanya-caritāmṛta Madhya 20.289
transcendentální vůči hmotným kvalitám — Śrī caitanya-caritāmṛta Madhya 20.311
guṇa-avatāra
kvalitativní inkarnace — Śrī caitanya-caritāmṛta Ādi 1.65-66
inkarnace kvality — Śrī caitanya-caritāmṛta Ādi 6.79
inkarnace vládnoucí hmotným kvalitám — Śrī caitanya-caritāmṛta Madhya 20.246
inkarnace hmotných kvalit — Śrī caitanya-caritāmṛta Madhya 20.291
inkarnace hmotné kvality dobra — Śrī caitanya-caritāmṛta Madhya 20.294
guṇa avatāra
inkarnace hmotných kvalit — Śrī caitanya-caritāmṛta Madhya 20.301
guṇa-avatāra-gaṇa
inkarnace hmotných kvalit přírody — Śrī caitanya-caritāmṛta Madhya 20.348
guṇa-avatāre
mezi inkarnace, jež ovládají tři kvality hmotné přírody — Śrī caitanya-caritāmṛta Ādi 1.67
guṇa-avatārera
inkarnací hmotných kvalit — Śrī caitanya-caritāmṛta Madhya 20.300
bhakta-guṇa
vlastnosti oddaného — Śrī caitanya-caritāmṛta Antya 5.82, Śrī caitanya-caritāmṛta Antya 10.101
bhakta-vātsalya-guṇa
vlastnost náklonnosti k oddaným — Śrī caitanya-caritāmṛta Antya 9.145
brahmaṇyatā-guṇa
vlastnosti dokonalého brāhmaṇyŚrī caitanya-caritāmṛta Antya 7.166
caitanya-līlā-guṇa
o vznešených vlastnostech a zábavách Śrī Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Antya 11.10
kṛṣṇa-nāma-guṇa chāḍi
místo transcendentálních vlastností a jména Pána — Śrī caitanya-caritāmṛta Madhya 1.270
sat-cit-rūpa-guṇa
tyto vlastnosti jsou duchovní a věčné — Śrī caitanya-caritāmṛta Madhya 24.41
daśa-guṇa
desetkrát tolik. — Śrī caitanya-caritāmṛta Antya 12.136
desetkrát víc — Śrī caitanya-caritāmṛta Antya 12.139
dhanur-guṇa
tětiva — Śrī caitanya-caritāmṛta Madhya 21.129
guṇa-dhāma
sídlo dobrých vlastností. — Śrī caitanya-caritāmṛta Ādi 3.43
pokladnice všech dobrých vlastností — Śrī caitanya-caritāmṛta Ādi 6.26
studnice všech dobrých vlastností — Śrī caitanya-caritāmṛta Madhya 6.258
maṅgala-guṇa-dhāma
sídlo veškerých blahodárných vlastností — Śrī caitanya-caritāmṛta Ādi 6.12
divya-guṇa-gaṇa
transcendentálních vlastností — Śrī caitanya-caritāmṛta Madhya 21.120
guṇa-doṣa
přednosti a nedostatky — Śrī caitanya-caritāmṛta Antya 7.158
doṣa-guṇa-vicāra
proto kritizovat něčí poezii jako dobrou nebo špatnou — Śrī caitanya-caritāmṛta Ādi 16.102
guṇa-doṣe
jsou tam chyby i přednosti. — Śrī caitanya-caritāmṛta Ādi 16.48
ei dui guṇa
tyto dvě vlastnosti (jmenovitě śānta a dāsya). — Śrī caitanya-caritāmṛta Madhya 19.221
dui-guṇa
dvě vlastnosti — Śrī caitanya-caritāmṛta Antya 7.131
dvi-guṇa
dvakrát tolik — Śrīmad-bhāgavatam 5.1.32, Śrī caitanya-caritāmṛta Madhya 9.104, Śrī caitanya-caritāmṛta Antya 17.59, Śrī caitanya-caritāmṛta Antya 19.30