Skip to main content

Synonyma

grāma-antara haite
z různých vesnic — Śrī caitanya-caritāmṛta Madhya 7.102
z jiných vesnic — Śrī caitanya-caritāmṛta Antya 6.55
grāma-antare
v jiné vesnici. — Śrī caitanya-caritāmṛta Madhya 18.31
v jiné vesnici — Śrī caitanya-caritāmṛta Madhya 18.44
anya grāma
další vesnice — Śrī caitanya-caritāmṛta Madhya 9.7-8
grāma-bhitara
ve vesnici — Śrī caitanya-caritāmṛta Antya 12.18
bhūta-grāma
k jiným živým bytostem — Śrīmad-bhāgavatam 3.29.24
všechny živé bytosti. — Śrī caitanya-caritāmṛta Ādi 3.32
maṅgala-bhūyiṣṭha-pura-grāma-vraja-ākarāḥ
jejíž mnohá města, vesnice, pastviny a doly vypadaly šťastně a byly upravené a čisté — Śrīmad-bhāgavatam 10.3.1-5
deśa-grāma
vesnice a města. — Śrī caitanya-caritāmṛta Madhya 18.220
eka grāma
do jedné vesnice — Śrī caitanya-caritāmṛta Madhya 4.11
ghara-grāma
dům a vesnici — Śrī caitanya-caritāmṛta Antya 3.161
govardhana-grāma
do vesnice Góvardhan — Śrī caitanya-caritāmṛta Madhya 18.17
tattva-grāma
souhrn všech tvořivých prvků — Śrīmad-bhāgavatam 1.3.10
grāma
vesnice — Śrīmad-bhāgavatam 1.6.11, Śrīmad-bhāgavatam 5.5.30, Śrīmad-bhāgavatam 7.2.14, Śrī caitanya-caritāmṛta Ādi 5.181, Śrī caitanya-caritāmṛta Madhya 1.166, Śrī caitanya-caritāmṛta Madhya 1.226, Śrī caitanya-caritāmṛta Madhya 4.97, Śrī caitanya-caritāmṛta Madhya 16.219, Śrī caitanya-caritāmṛta Madhya 18.30, Śrī caitanya-caritāmṛta Antya 1.40, Śrī caitanya-caritāmṛta Antya 3.163, Śrī caitanya-caritāmṛta Antya 4.210
ve vesnici — Śrīmad-bhāgavatam 7.13.1
vesnice. — Śrī caitanya-caritāmṛta Ādi 13.30, Śrī caitanya-caritāmṛta Madhya 7.117
vesnickém — Śrī caitanya-caritāmṛta Ādi 14.52
místo. — Śrī caitanya-caritāmṛta Madhya 16.267
vesnici — Śrī caitanya-caritāmṛta Madhya 18.27
do vesnice. — Śrī caitanya-caritāmṛta Madhya 18.35
grāma-siṁhāḥ
psi — Śrīmad-bhāgavatam 3.17.10
grāma-siṁhān
psy — Śrīmad-bhāgavatam 3.18.10
grāma-ādi
vesnic a podobně — Śrīmad-bhāgavatam 4.18.32
grāma-sevā
žít ve vesnici a sloužit tamním lidem — Śrīmad-bhāgavatam 7.15.38-39
grāma-nivāsinaḥ
připoutaný k materialistickému požitku. — Śrīmad-bhāgavatam 9.19.2
pura-grāma-vraja-ādiṣu
ve všech městech, vesnicích a na pastvinách — Śrīmad-bhāgavatam 10.4.31
po všech městech, vesnicích a osadách. — Śrīmad-bhāgavatam 10.6.2
kulīna-grāma-vāsī
obyvatelé Kulína-grámu — Śrī caitanya-caritāmṛta Ādi 10.80, Śrī caitanya-caritāmṛta Madhya 10.89, Śrī caitanya-caritāmṛta Madhya 16.16-17, Śrī caitanya-caritāmṛta Antya 12.9
obyvatelé vesnice známé jako Kulína-grám — Śrī caitanya-caritāmṛta Madhya 11.91
guṇa-grāma
za velice kvalifikovaného. — Śrī caitanya-caritāmṛta Ādi 16.31
slávu — Śrī caitanya-caritāmṛta Ādi 17.69
grāma-sambandhe
ve vztahu v rámci vesnice — Śrī caitanya-caritāmṛta Ādi 17.48
v našem sousedském vztahu — Śrī caitanya-caritāmṛta Ādi 17.148
grāma- sambandha
sousedský vztah — Śrī caitanya-caritāmṛta Ādi 17.148
kulīna-grāma-vāsi
obyvatelé Kulína-grámu — Śrī caitanya-caritāmṛta Madhya 1.131
kuliyā-grāma
do Kuliji. — Śrī caitanya-caritāmṛta Madhya 1.151
rāma-keli grāma
do vesnice jménem Rámakéli — Śrī caitanya-caritāmṛta Madhya 1.166
nānā-grāma haite
z různých vesnic — Śrī caitanya-caritāmṛta Madhya 3.157
grāma-madhye
do vesnice — Śrī caitanya-caritāmṛta Madhya 4.47