Skip to main content

Synonyma

yakṣma-graha-arditaḥ
sužovaný nemocí, která způsobuje postupné zničení. — Śrīmad-bhāgavatam 6.6.23
asat-graha
špatnou filozofií — Śrīmad-bhāgavatam 7.5.3
sarva-graha-bhayam-karaḥ
jenž nahání strach všem nepříznivým planetám. — Śrīmad-bhāgavatam 10.6.25-26
graha-gaṇa
všechny planety — Śrī caitanya-caritāmṛta Ādi 13.90
graha-mardam
srážky hvězd — Śrīmad-bhāgavatam 1.14.17
graha
planety — Śrīmad-bhāgavatam 1.19.30, Śrīmad-bhāgavatam 2.8.15, Śrīmad-bhāgavatam 4.9.20-21
vlivné planety — Śrīmad-bhāgavatam 2.5.11
asteroidy — Śrīmad-bhāgavatam 2.6.13-16
planetární systém — Śrīmad-bhāgavatam 3.7.33
vlivné planety jako je Měsíc — Śrīmad-bhāgavatam 3.11.13
devět planet (Merkur, Venuše, Země, Mars, Jupiter, Saturn, Uran, Neptun a Pluto) — Śrīmad-bhāgavatam 4.12.25
graha-gṛhītaḥ
posedlý duchem — Śrīmad-bhāgavatam 5.5.31
graha-ṛkṣa
hvězdy a planety — Śrīmad-bhāgavatam 5.18.32
graha-upaśamanaḥ
neutralizuje vliv planet. — Śrīmad-bhāgavatam 5.22.12
graha-nakṣatra-ādīnām
jako jsou planety a hvězdy — Śrīmad-bhāgavatam 5.23.2
graha-ādayaḥ
různé planety — Śrīmad-bhāgavatam 5.23.3
graha-ṛkṣa-tārā-mayam
sestávající ze všech planet a hvězd — Śrīmad-bhāgavatam 5.23.9
graha-grastaḥ
postižený zatměním — Śrīmad-bhāgavatam 6.1.63
posedlý duchem — Śrīmad-bhāgavatam 7.7.35
vipra-graha
duchy brāhmaṇůŚrīmad-bhāgavatam 6.8.25
graha-ādibhyaḥ
od démonů a podobně — Śrīmad-bhāgavatam 6.8.37
graha-ulka-vat
jako padající hvězda — Śrīmad-bhāgavatam 6.12.3
kṛṣṇa-graha
Kṛṣṇou, který je jako mocný vliv (jako graha, vliv planet) — Śrīmad-bhāgavatam 7.4.37
graha-vat
jako posedlý duchem — Śrīmad-bhāgavatam 7.13.41
kāma-graha-grastaḥ
posedlý duchem v podobě chtíče — Śrīmad-bhāgavatam 9.19.5-6
graha-tārakam
a planety a hvězdy jako Aśvinī — Śrīmad-bhāgavatam 10.3.1-5
graha-śaṅkitā
obávající se nějaké nepříznivé planety — Śrīmad-bhāgavatam 10.7.11
graha-grasta-prāya
jako posedlý duchem — Śrī caitanya-caritāmṛta Antya 2.18
sa-grahā
s hvězdami — Śrīmad-bhāgavatam 10.6.12
gūḍha-grahā
která zakryla hvězdy — Śrī caitanya-caritāmṛta Antya 1.136
grāha-grastam
když byl napaden krokodýlem — Śrīmad-bhāgavatam 8.1.31
grāha
krokodýlem — Śrīmad-bhāgavatam 3.18.6
krokodýli — Śrīmad-bhāgavatam 8.7.18
krokodýlů — Śrī caitanya-caritāmṛta Ādi 2.1
jako krokodýly — Śrī caitanya-caritāmṛta Madhya 9.1