Skip to main content

Synonyma

grāma-antara haite
z různých vesnic — Śrī caitanya-caritāmṛta Madhya 7.102
z jiných vesnic — Śrī caitanya-caritāmṛta Antya 6.55
grāma-antare
v jiné vesnici. — Śrī caitanya-caritāmṛta Madhya 18.31
v jiné vesnici — Śrī caitanya-caritāmṛta Madhya 18.44
anya grāma
další vesnice — Śrī caitanya-caritāmṛta Madhya 9.7-8
grāma-bhitara
ve vesnici — Śrī caitanya-caritāmṛta Antya 12.18
bhūta-grāma
všechny živé bytosti. — Śrī caitanya-caritāmṛta Ādi 3.32
deśa-grāma
vesnice a města. — Śrī caitanya-caritāmṛta Madhya 18.220
eka grāma
do jedné vesnice — Śrī caitanya-caritāmṛta Madhya 4.11
ghara-grāma
dům a vesnici — Śrī caitanya-caritāmṛta Antya 3.161
govardhana-grāma
do vesnice Góvardhan — Śrī caitanya-caritāmṛta Madhya 18.17
grāma
vesnice — Śrīmad-bhāgavatam 1.6.11, Śrīmad-bhāgavatam 5.5.30, Śrīmad-bhāgavatam 7.2.14, Śrī caitanya-caritāmṛta Ādi 5.181, Śrī caitanya-caritāmṛta Madhya 1.166, Śrī caitanya-caritāmṛta Madhya 1.226, Śrī caitanya-caritāmṛta Madhya 4.97, Śrī caitanya-caritāmṛta Madhya 16.219, Śrī caitanya-caritāmṛta Madhya 18.30, Śrī caitanya-caritāmṛta Antya 1.40, Śrī caitanya-caritāmṛta Antya 3.163, Śrī caitanya-caritāmṛta Antya 4.210
vesnice. — Śrī caitanya-caritāmṛta Ādi 13.30, Śrī caitanya-caritāmṛta Madhya 7.117
vesnickém — Śrī caitanya-caritāmṛta Ādi 14.52
místo. — Śrī caitanya-caritāmṛta Madhya 16.267
vesnici — Śrī caitanya-caritāmṛta Madhya 18.27
do vesnice. — Śrī caitanya-caritāmṛta Madhya 18.35
kulīna-grāma-vāsī
obyvatelé Kulína-grámu — Śrī caitanya-caritāmṛta Ādi 10.80, Śrī caitanya-caritāmṛta Madhya 10.89, Śrī caitanya-caritāmṛta Madhya 16.16-17, Śrī caitanya-caritāmṛta Antya 12.9
obyvatelé vesnice známé jako Kulína-grám — Śrī caitanya-caritāmṛta Madhya 11.91
guṇa-grāma
za velice kvalifikovaného. — Śrī caitanya-caritāmṛta Ādi 16.31
slávu — Śrī caitanya-caritāmṛta Ādi 17.69
grāma-sambandhe
ve vztahu v rámci vesnice — Śrī caitanya-caritāmṛta Ādi 17.48
v našem sousedském vztahu — Śrī caitanya-caritāmṛta Ādi 17.148
grāma- sambandha
sousedský vztah — Śrī caitanya-caritāmṛta Ādi 17.148
kulīna-grāma-vāsi
obyvatelé Kulína-grámu — Śrī caitanya-caritāmṛta Madhya 1.131
kuliyā-grāma
do Kuliji. — Śrī caitanya-caritāmṛta Madhya 1.151
rāma-keli grāma
do vesnice jménem Rámakéli — Śrī caitanya-caritāmṛta Madhya 1.166
nānā-grāma haite
z různých vesnic — Śrī caitanya-caritāmṛta Madhya 3.157
grāma-madhye
do vesnice — Śrī caitanya-caritāmṛta Madhya 4.47
yājapura-grāma
vesnice Jádžapur-grám — Śrī caitanya-caritāmṛta Madhya 5.3
nija-grāma
svoji vesnici. — Śrī caitanya-caritāmṛta Madhya 7.101
puruṣottama-grāma
místo známé jako Purušóttama, Džagannáth Purí — Śrī caitanya-caritāmṛta Madhya 14.232
sei grāma haite
from the village known as Pichaldā — Śrī caitanya-caritāmṛta Madhya 16.200
rāmakeli-grāma
do vesnice Rámakéli — Śrī caitanya-caritāmṛta Madhya 16.260
yei grāma
které vesnice — Śrī caitanya-caritāmṛta Madhya 17.47
yamunā-pāre grāma
jeho sídlo na druhém břehu Jamuny. — Śrī caitanya-caritāmṛta Madhya 18.82
saundarya-ādi-guṇa-grāma
transcendentální vlastnosti, počínaje krásou — Śrī caitanya-caritāmṛta Madhya 21.104
grāma haite
z vesnice — Śrī caitanya-caritāmṛta Antya 6.52
nānā-grāma
různých vesnic — Śrī caitanya-caritāmṛta Antya 6.91