Skip to main content

Synonyma

ghana-anīkam
shluky mraků — Śrīmad-bhāgavatam 2.10.43
ghana-cchadāḥ
zůstávající za mraky — Śrīmad-bhāgavatam 7.8.26
ghana-chadāḥ
za mraky — Śrīmad-bhāgavatam 10.12.29
ghana-āvarta-dugdha
s dobře svařeným mlékem — Śrī caitanya-caritāmṛta Madhya 3.53
ghana-dugdha-pūra
jak kondenzované mléko — Śrī caitanya-caritāmṛta Madhya 8.304
ghana-dugdha
kondenzované mléko — Śrī caitanya-caritāmṛta Madhya 15.217
ghana-dyutiḥ
záře jako od blesku — Śrī caitanya-caritāmṛta Antya 1.142
ghana-āvaliḥ
obrys mračen. — Śrīmad-bhāgavatam 1.9.14
ghana
mraků — Śrīmad-bhāgavatam 3.30.1, Śrīmad-bhāgavatam 4.10.16
těžkých mraků — Śrīmad-bhāgavatam 4.10.23
hustý. — Śrī caitanya-caritāmṛta Ādi 11.30
tento mrak — Śrī caitanya-caritāmṛta Antya 18.86
ghana-ruk
černé barvy — Śrīmad-bhāgavatam 4.5.3
ghana-śyāmam
temně modrý — Śrīmad-bhāgavatam 4.8.47
temné mraky — Śrīmad-bhāgavatam 4.24.45-46
ghana-āvalīḥ
mraky — Śrīmad-bhāgavatam 4.24.65
ghana-śyāmaḥ
Jehož barva těla byla výrazně tmavě modrá — Śrīmad-bhāgavatam 6.4.35-39
ghana-śyāmāḥ
s barvou pleti připomínající modravé dešťové mraky — Śrīmad-bhāgavatam 10.13.46
sa-ghana
s velkou vážností — Śrī caitanya-caritāmṛta Ādi 13.71
neustále — Śrī caitanya-caritāmṛta Antya 10.72
ghane ghana
opakovaně — Śrī caitanya-caritāmṛta Madhya 12.160
ghana gharma
hodně potu — Śrī caitanya-caritāmṛta Madhya 13.203
sukha-ghana-mūrtau
podoba úplného štěstí — Śrī caitanya-caritāmṛta Madhya 24.128
praṇaya-ghana
koncentrovaných milostných vztahů — Śrī caitanya-caritāmṛta Antya 1.128
sa-ghana huṅkāra
jako hřmění mraku. — Śrī caitanya-caritāmṛta Antya 2.19
ghana-āvṛta
kondenzovaným — Śrī caitanya-caritāmṛta Antya 6.58
nava-ghana
čerstvě vytvořený mrak — Śrī caitanya-caritāmṛta Antya 15.64
čerstvých mračen — Śrī caitanya-caritāmṛta Antya 17.41
čerstvý mrak — Śrī caitanya-caritāmṛta Antya 18.86