Skip to main content

Synonyma

ahaḥ-gaṇān
den za dnem — Śrīmad-bhāgavatam 9.14.25
amara-gaṇān
všechny polobohy — Śrīmad-bhāgavatam 10.1.26
bha-gaṇān
svítící tělesa — Śrīmad-bhāgavatam 3.17.14
bhakta-gaṇān
všechny oddané — Śrī caitanya-caritāmṛta Ādi 10.7
bhūta-gaṇān
přízraky — Bg. 17.4
duchy — Śrīmad-bhāgavatam 4.4.10
bhūta- gaṇān
bytosti podobné duchům — Śrīmad-bhāgavatam 8.1.26
sva-gaṇān ca
a své společníky — Śrīmad-bhāgavatam 8.12.22
deva-gaṇān
polobohy — Śrīmad-bhāgavatam 3.17.23, Śrīmad-bhāgavatam 8.7.11
deva- gaṇān
polobozi — Śrīmad-bhāgavatam 8.20.25-29
marut-gaṇān
polobohy. — Śrīmad-bhāgavatam 2.3.8
pitṛ-gaṇān
obyvatelé planet Pitů — Śrīmad-bhāgavatam 2.10.37-40
a Pity — Śrīmad-bhāgavatam 3.20.42
gaṇān
mnoho — Śrīmad-bhāgavatam 3.3.22
zástupy. — Śrīmad-bhāgavatam 3.20.38
množství — Śrīmad-bhāgavatam 3.20.42
oddaným — Śrī caitanya-caritāmṛta Ādi 11.4
všem následovníkům — Śrī caitanya-caritāmṛta Ādi 12.3
sura-gaṇān
polobohy — Śrīmad-bhāgavatam 4.1.57, Śrīmad-bhāgavatam 6.11.6
polobohům — Śrīmad-bhāgavatam 8.12.1-2
sa-gaṇān
s jejich hordami — Śrīmad-bhāgavatam 6.11.17
marutām gaṇān
Marutové. — Śrīmad-bhāgavatam 6.18.64
śruti-gaṇān
všechny Védy (Sāma, Yajur, Ṛg a Atharva) — Śrīmad-bhāgavatam 7.9.37
védské pokyny — Śrīmad-bhāgavatam 8.14.4