Skip to main content

Synonyma

anya gati
jiné útočiště. — Śrī caitanya-caritāmṛta Madhya 16.89
gati-artham
pro cestu — Śrīmad-bhāgavatam 4.25.45
mora habe asat-gati
nedosáhnu svého cíle. — Śrī caitanya-caritāmṛta Antya 8.24
valgu-gati-līlā-avalokanaiḥ
jež se zvolna pohybují, a tak přitahují srdce každého. — Śrīmad-bhāgavatam 8.8.7
buddhi-gati
pohyb mé inteligence — Śrī caitanya-caritāmṛta Madhya 8.191
buddhira gati
hranice mé inteligence — Śrī caitanya-caritāmṛta Antya 20.81
gati-dāyakaḥ
dávající osvobození — Śrī caitanya-caritāmṛta Madhya 23.79-81
ei gati
takový stav. — Śrī caitanya-caritāmṛta Madhya 6.210
gati
pohyby — Śrīmad-bhāgavatam 1.9.40, Śrīmad-bhāgavatam 5.18.16
konečný cíl — Śrīmad-bhāgavatam 3.5.14
v postupu — Śrīmad-bhāgavatam 5.2.5
svými pohyby — Śrīmad-bhāgavatam 5.2.6
pohyb. — Śrī caitanya-caritāmṛta Ādi 2.45
vstup — Śrī caitanya-caritāmṛta Ādi 5.31, Śrī caitanya-caritāmṛta Madhya 8.204-205
pokrok. — Śrī caitanya-caritāmṛta Ādi 8.7
místo určení. — Śrī caitanya-caritāmṛta Ādi 12.72
pohyb — Śrī caitanya-caritāmṛta Ādi 17.118
směr — Śrī caitanya-caritāmṛta Madhya 2.60
cíl — Śrī caitanya-caritāmṛta Madhya 3.194, Śrī caitanya-caritāmṛta Madhya 8.257, Śrī caitanya-caritāmṛta Madhya 10.44
konec — Śrī caitanya-caritāmṛta Madhya 12.127
osud. — Śrī caitanya-caritāmṛta Madhya 12.189
pohybuje se — Śrī caitanya-caritāmṛta Madhya 14.187
výsledek — Śrī caitanya-caritāmṛta Madhya 16.185
přístup. — Śrī caitanya-caritāmṛta Madhya 20.269
gati-trayaḥ
tři druhy osudu. — Śrīmad-bhāgavatam 3.22.36
ātma-gati
skutečný smysl života — Śrīmad-bhāgavatam 4.28.9
nānā-gati
různých cílů — Śrīmad-bhāgavatam 5.19.20
loka-gati
kam svět směřuje — Śrī caitanya-caritāmṛta Ādi 3.98
śīghra-gati
velmi rychle — Śrī caitanya-caritāmṛta Madhya 5.156
gati-vidaḥ
který víš vše o našich činnostech — Śrī caitanya-caritāmṛta Madhya 19.210, Śrī caitanya-caritāmṛta Antya 7.42
tīrtha-gṛhe gati
navštěvování chrámů a poutních míst. — Śrī caitanya-caritāmṛta Madhya 22.122
sat-gati se haya
musel získat osvobození — Śrī caitanya-caritāmṛta Antya 2.159
sat-gati
dobré místo určení — Śrī caitanya-caritāmṛta Antya 4.10
vāyu-gati
rychlost větru — Śrī caitanya-caritāmṛta Antya 14.91
gati prakāra
způsob pokroku — Śrī caitanya-caritāmṛta Antya 18.16-17
sūryera gati
pohyb slunce — Śrī caitanya-caritāmṛta Antya 20.57
gatī
pohyb — Bg. 4.29
cesty odchodu — Bg. 8.26
útočiště — Śrī caitanya-caritāmṛta Ādi 1.15, Śrī caitanya-caritāmṛta Madhya 1.3, Śrī caitanya-caritāmṛta Antya 1.5