Skip to main content

Synonyma

alasa-gatiḥ
kráčící velmi pomalu — Śrīmad-bhāgavatam 8.9.16-17
avijñāta-gatiḥ
neznámé místo — Śrīmad-bhāgavatam 1.13.26
avyakta-gatiḥ
jejíž pohyby jsou nepostřehnutelné — Śrīmad-bhāgavatam 4.27.29
Jehož sláva je nepředstavitelná — Śrīmad-bhāgavatam 5.19.9
avyāhata-gatiḥ
jehož nebylo možno zastavit — Śrīmad-bhāgavatam 9.15.17-19
bṛhat-calat-śroṇī-bhara-ākrānta-gatiḥ
přetížený vahou jejích velkých prsou, unavila se a musela zpomalit — Śrīmad-bhāgavatam 10.9.10
bhāgavatī gatiḥ
cíl oddaného (návrat domů, zpátky k Bohu). — Śrīmad-bhāgavatam 3.24.47
dhruva-gatiḥ
Dhruva, který získal věčný život — Śrīmad-bhāgavatam 4.12.35
divya-gatiḥ
jehož pohyby jsou úžasné — Śrīmad-bhāgavatam 8.18.12
gatiḥ
cíl — Bg. 9.18, Śrīmad-bhāgavatam 2.4.20, Śrīmad-bhāgavatam 3.14.27, Śrīmad-bhāgavatam 3.19.38, Śrīmad-bhāgavatam 9.4.64, Śrī caitanya-caritāmṛta Ādi 4.51, Śrī caitanya-caritāmṛta Ādi 17.21
pokrok — Bg. 12.5, Śrīmad-bhāgavatam 2.6.34, Śrīmad-bhāgavatam 4.22.47, Śrī caitanya-caritāmṛta Ādi 7.76
cíl života. — Śrīmad-bhāgavatam 1.2.28-29
vstup — Śrīmad-bhāgavatam 1.6.31
cílem — Śrīmad-bhāgavatam 1.9.38
kam — Śrīmad-bhāgavatam 1.13.28
dobré zrození — Śrīmad-bhāgavatam 1.17.10-11
pohyb — Śrīmad-bhāgavatam 1.17.23, Śrīmad-bhāgavatam 2.1.33, Śrīmad-bhāgavatam 2.5.20, Śrīmad-bhāgavatam 5.22.2, Śrīmad-bhāgavatam 5.22.2, Śrī caitanya-caritāmṛta Madhya 8.111, Śrī caitanya-caritāmṛta Madhya 14.163
vzestupná cesta. — Śrīmad-bhāgavatam 2.5.16
rozvoj — Śrīmad-bhāgavatam 2.8.20
cesta — Śrīmad-bhāgavatam 3.9.1, Śrīmad-bhāgavatam 4.4.19
pokrok. — Śrīmad-bhāgavatam 3.13.8
cestu — Śrīmad-bhāgavatam 3.25.12
způsob pohybu — Śrīmad-bhāgavatam 3.26.58
jeho pokrok — Śrīmad-bhāgavatam 3.27.30
životní podmínky — Śrīmad-bhāgavatam 3.31.12
Gati — Śrīmad-bhāgavatam 4.1.38
konečný cíl. — Śrīmad-bhāgavatam 4.24.54
útočiště. — Śrīmad-bhāgavatam 4.24.68
konečný cíl života. — Śrīmad-bhāgavatam 4.30.30
konečný cíl — Śrīmad-bhāgavatam 4.30.36
cíl. — Śrīmad-bhāgavatam 8.3.7
jehož pohyby — Śrīmad-bhāgavatam 8.6.26
aby mohl vkročit. — Śrīmad-bhāgavatam 8.19.34
zásah — Śrīmad-bhāgavatam 10.1.49-50
manaḥ-gatiḥ
chod srdce — Śrīmad-bhāgavatam 3.29.11-12
vismṛta-ātma-gatiḥ
zapomněl na poznání o Viṣṇuovi — Śrīmad-bhāgavatam 4.2.23
ātma-gatiḥ
duchovní pokrok — Śrīmad-bhāgavatam 4.22.41
konečný cíl duchovního života — Śrīmad-bhāgavatam 4.23.12
nejvyšší cíl — Śrīmad-bhāgavatam 8.24.28
puruṣa-gatiḥ
pohyb nosičů — Śrīmad-bhāgavatam 5.10.2