Skip to main content

Synonyma

gata-alīkam
bez přetvářky — Śrīmad-bhāgavatam 6.12.18
tat-gata-antara-bhāvena
s myslí prosycenou oddanou službou — Śrīmad-bhāgavatam 9.4.31-32
gata-sva-artham
náležitě nevyužité — Śrīmad-bhāgavatam 1.13.26
gata-asoḥ tasya
poté, co zemřel — Śrīmad-bhāgavatam 4.13.19-20
gata-asum
bez života — Śrīmad-bhāgavatam 1.18.30
gata-bhīḥ
zbaven strachu — Śrīmad-bhāgavatam 6.2.22
všechen jeho strach zmizel — Śrīmad-bhāgavatam 10.3.12
tat-gata-cetasām
našly zalíbení ve. — Śrīmad-bhāgavatam 9.6.44
divam gatā
odebrala se na nebeské planety. — Śrīmad-bhāgavatam 10.5.29
gata
úleva od — Śrīmad-bhāgavatam 1.6.14
odhodil — Śrīmad-bhāgavatam 1.9.37
odešel — Śrīmad-bhāgavatam 3.2.7
neupravený — Śrīmad-bhāgavatam 3.33.29
skončil — Śrīmad-bhāgavatam 4.9.34
bez — Śrīmad-bhāgavatam 4.14.28
udržující — Śrīmad-bhāgavatam 7.5.12
gata-vyathaḥ
aniž by litoval — Śrīmad-bhāgavatam 3.1.16
zbaven své zodpovědnosti — Śrīmad-bhāgavatam 3.22.24
a sám dosáhnu klidu. — Śrīmad-bhāgavatam 7.2.7-8
gata-spṛhaḥ
zcela osvobozený od všech hmotných tužeb — Śrīmad-bhāgavatam 1.6.26
gata-pūrvām
cesta, po které kráčeli jeho předci — Śrīmad-bhāgavatam 1.15.44
gata-sādhvasaḥ
beze strachu ze smrti — Śrīmad-bhāgavatam 2.1.15
beze strachu z démonů. — Śrīmad-bhāgavatam 8.23.25
gata-klamāḥ
bez potíží — Śrīmad-bhāgavatam 2.4.16
gata-vyalīkaiḥ
od těch, kteří se nijak nepřetvařují — Śrīmad-bhāgavatam 2.4.19
gata-sammohaḥ
osvobozen od mylného pojetí — Śrīmad-bhāgavatam 2.9.3
gata-śrīḥ
zbavený všeho příznivého — Śrīmad-bhāgavatam 3.1.13
gata-vismayaḥ
nepochybně — Śrīmad-bhāgavatam 3.1.42
zbavující se svého úžasu. — Śrīmad-bhāgavatam 6.12.18
gata-smayaḥ
bez váhání. — Śrīmad-bhāgavatam 3.7.8
bez pýchy. — Śrīmad-bhāgavatam 4.21.5
gata-matsaraiḥ
ti, na které nepůsobí závist. — Śrīmad-bhāgavatam 3.13.10
gata-trapā
beze studu. — Śrīmad-bhāgavatam 3.14.30
gata-vigrahe
bez nepřítele — Śrīmad-bhāgavatam 3.15.32
gata-hriyām
pro ty, kteří se nestydí — Śrīmad-bhāgavatam 3.18.7
gata-hriyaḥ
beze studu — Śrīmad-bhāgavatam 3.18.11
gata-ādhiḥ
spokojená — Śrīmad-bhāgavatam 3.23.9
mat-gata
upnuté na Mě — Śrīmad-bhāgavatam 3.25.23
gata-vyathāḥ
nebojácně. — Śrīmad-bhāgavatam 4.4.4
gata-klamaḥ
zbaven veškeré únavy. — Śrīmad-bhāgavatam 4.26.11