Skip to main content

Synonyma

kañja-garbha-aruṇa-īkṣaṇām
s očima růžovýma jako lůno lotosového květu — Śrīmad-bhāgavatam 8.6.3-7
deva-garbhā
Devagarbhā — Śrīmad-bhāgavatam 5.20.15
dhṛta-eka-garbha
jež počnou jedno dítě — Śrīmad-bhāgavatam 5.17.12
garbha
lůno — Śrīmad-bhāgavatam 1.12.7, Śrīmad-bhāgavatam 4.8.12
z lůna — Śrīmad-bhāgavatam 4.14.10
veda-garbha
ten, který v sobě nese VedyŚrīmad-bhāgavatam 2.9.20
ó ty, který znáš do hloubky veškeré védské poznání — Śrīmad-bhāgavatam 3.9.29
padma-garbha
vnitřek lotosu — Śrīmad-bhāgavatam 3.28.13
sva-garbha-jātam
zrozená z jejího lůna — Śrīmad-bhāgavatam 5.9.7
taṇḍula-garbha-randhiḥ
střed rýže v mléku se uvaří — Śrīmad-bhāgavatam 5.10.22
nija-garbha-sambhavam
zrozeného z jejího lůna — Śrīmad-bhāgavatam 8.18.11
garbha-sambhavam
těhotenství — Śrīmad-bhāgavatam 9.18.34
garbha-sambandhaḥ
spojen s lůnem — Śrīmad-bhāgavatam 10.1.8
garbha-sambhūtam
děti narozené z lůna — Śrīmad-bhāgavatam 10.1.65-66
garbha-saṅkarṣaṇāt
jelikož bude přemístěn z lůna Devakī do lůna Rohiṇī — Śrīmad-bhāgavatam 10.2.13
garbha-gaḥ
vstoupila do mého lůna — Śrīmad-bhāgavatam 10.3.31
garbha-janma
porod — Śrīmad-bhāgavatam 10.4.2
gārbha
embryonální — Śrīmad-bhāgavatam 3.7.27