Skip to main content

Synonyma

amṛta-veṇu-gīta
a sladkými písněmi Tvé flétny — Śrī caitanya-caritāmṛta Madhya 24.56
sladkých písní flétny — Śrī caitanya-caritāmṛta Antya 17.31
pulaka-aśru-nṛtya-gīta
chvění těla, slzy v očích, tančení a zpěv — Śrī caitanya-caritāmṛta Madhya 25.139
cāru-gīta
melodickou písní Kṛṣṇovy flétny — Śrī caitanya-caritāmṛta Madhya 24.178
divya-gīta
transcendentální hudba — Śrī caitanya-caritāmṛta Madhya 14.224
śrī-gīta-govinda
Gīta-govindu od Jayadevy Gosvāmīho — Śrī caitanya-caritāmṛta Madhya 2.77
slavná báseň Jayadevy Gosvāmīho — Śrī caitanya-caritāmṛta Madhya 10.115
kniha Śrī Gīta-govinda od Jayadevy Gosvāmīho — Śrī caitanya-caritāmṛta Antya 15.27
slavná kniha Jayadevy Gosvāmīho — Śrī caitanya-caritāmṛta Antya 17.6
gīta-govinda
Gīta-govindu od Jayadevy Gosvāmīho — Śrī caitanya-caritāmṛta Antya 13.79
gīta-govinda-gīti
písně z Gīta-govindyŚrī caitanya-caritāmṛta Antya 17.62
gīta-govindera
z knihy Gīta-govindaŚrī caitanya-caritāmṛta Antya 15.83
gīta
zpěv — Śrīmad-bhāgavatam 4.29.54, Śrī caitanya-caritāmṛta Madhya 9.235, Śrī caitanya-caritāmṛta Antya 2.155, Śrī caitanya-caritāmṛta Antya 10.47
zpívání — Śrī caitanya-caritāmṛta Ādi 13.35, Śrī caitanya-caritāmṛta Ādi 13.38, Śrī caitanya-caritāmṛta Ādi 17.205, Śrī caitanya-caritāmṛta Madhya 8.4
jejich písně — Śrī caitanya-caritāmṛta Ādi 13.42
písně — Śrī caitanya-caritāmṛta Ādi 13.106, Śrī caitanya-caritāmṛta Ādi 17.207, Śrī caitanya-caritāmṛta Madhya 10.112, Śrī caitanya-caritāmṛta Madhya 22.122, Śrī caitanya-caritāmṛta Antya 19.108
píseň — Śrī caitanya-caritāmṛta Ādi 17.173, Śrī caitanya-caritāmṛta Madhya 8.193, Śrī caitanya-caritāmṛta Madhya 21.128, Śrī caitanya-caritāmṛta Antya 5.95, Śrī caitanya-caritāmṛta Antya 15.82, Śrī caitanya-caritāmṛta Antya 17.5
zpíváním — Śrī caitanya-caritāmṛta Madhya 1.110
různé písně. — Śrī caitanya-caritāmṛta Madhya 4.56
řečí — Śrī caitanya-caritāmṛta Antya 4.64
nṛtya-gīta-raṅge
zpíváním a tancováním. — Śrī caitanya-caritāmṛta Madhya 1.23
zpívání a tančení s velkou radostí. — Śrī caitanya-caritāmṛta Madhya 15.4
nṛtya-gīta
zpívání a tancování — Śrī caitanya-caritāmṛta Madhya 1.47
zpívání a tančení — Śrī caitanya-caritāmṛta Madhya 1.251, Śrī caitanya-caritāmṛta Madhya 7.5, Śrī caitanya-caritāmṛta Madhya 10.80, Śrī caitanya-caritāmṛta Madhya 11.230, Śrī caitanya-caritāmṛta Madhya 14.95
tanec a zpěv — Śrī caitanya-caritāmṛta Madhya 4.15, Śrī caitanya-caritāmṛta Madhya 4.155, Śrī caitanya-caritāmṛta Madhya 5.6, Śrī caitanya-caritāmṛta Madhya 9.249
tančení a zpěv — Śrī caitanya-caritāmṛta Madhya 5.4
tančení a zpívání — Śrī caitanya-caritāmṛta Madhya 7.77, Śrī caitanya-caritāmṛta Madhya 7.114, Śrī caitanya-caritāmṛta Madhya 9.70
při tančení a zpěvu — Śrī caitanya-caritāmṛta Madhya 8.260
tance a zpěvu — Śrī caitanya-caritāmṛta Madhya 9.347
nṛtya-gīta-hāsa
tančení, hudba a smích — Śrī caitanya-caritāmṛta Madhya 2.56
nṛtya-gīta kari'
po tančení a zpívání — Śrī caitanya-caritāmṛta Madhya 4.113
vraja-rasa-gīta
písně o náladách Vrindávan-dhámu — Śrī caitanya-caritāmṛta Madhya 14.232
nṛtya-gīta kare
provádí zpívání a tančení — Śrī caitanya-caritāmṛta Madhya 15.5
nṛtya-gīta kari
zpívající a tančící — Śrī caitanya-caritāmṛta Madhya 18.40
nṛtya-gīta kailā
tančil a zpíval — Śrī caitanya-caritāmṛta Madhya 18.63
zpíval a tančil. — Śrī caitanya-caritāmṛta Madhya 25.232
gīta-ādi
písně a tak dále — Śrī caitanya-caritāmṛta Madhya 23.51
śunāya gīta
zpíval — Śrī caitanya-caritāmṛta Antya 2.149
gīta-śloka
písně a verše — Śrī caitanya-caritāmṛta Antya 18.5
saṅgama-gīta
písně o setkání — Śrī caitanya-caritāmṛta Antya 19.54