Skip to main content

Synonyma

eṣām antaḥ-gatam
uvnitř hor — Śrīmad-bhāgavatam 10.12.22
eṣām
jejich — Bg. 1.41, Śrīmad-bhāgavatam 3.3.3, Śrīmad-bhāgavatam 3.3.15, Śrī caitanya-caritāmṛta Madhya 25.283
všech velkých osobností — Śrīmad-bhāgavatam 1.9.41
jich — Śrīmad-bhāgavatam 2.7.42, Śrīmad-bhāgavatam 3.3.15, Śrī caitanya-caritāmṛta Madhya 6.108
pro ně — Śrīmad-bhāgavatam 3.6.10
jich všech — Śrīmad-bhāgavatam 3.15.47, Śrī caitanya-caritāmṛta Madhya 22.136
oddaných — Śrīmad-bhāgavatam 3.21.18
tyto rodinné příslušníky — Śrīmad-bhāgavatam 3.30.7
těchto osobností — Śrīmad-bhāgavatam 4.3.21
těchto králů — Śrīmad-bhāgavatam 4.16.21
všechna tato území Jambūdvīpu — Śrīmad-bhāgavatam 5.16.7
jimi — Śrīmad-bhāgavatam 5.19.21
těchto — Śrīmad-bhāgavatam 6.3.27, Śrīmad-bhāgavatam 7.5.32
jejich (teoretiků) — Śrīmad-bhāgavatam 6.4.31
všech těchto (vznešených osobností) — Śrīmad-bhāgavatam 6.17.13
všech podmíněných duší — Śrīmad-bhāgavatam 6.17.21
těchto (podmíněných duší) — Śrīmad-bhāgavatam 6.17.23
těchto zvířat — Śrīmad-bhāgavatam 7.14.9
těchto stromů — Śrī caitanya-caritāmṛta Ādi 9.46
toto — Śrī caitanya-caritāmṛta Madhya 6.235
těchto lidí — Śrī caitanya-caritāmṛta Madhya 20.106, Śrī caitanya-caritāmṛta Madhya 24.170
těchto společenských a duchovních stavů — Śrī caitanya-caritāmṛta Madhya 22.28
těch, kdo jsou připoutaní k životu hospodáře — Śrī caitanya-caritāmṛta Madhya 22.53
těchto společenských a duchovních tříd — Śrī caitanya-caritāmṛta Madhya 22.112
těchto skupin společenských a duchovních stavů — Śrī caitanya-caritāmṛta Madhya 24.142
těch, kdo jsou připoutáni k rodinnému životu — Śrī caitanya-caritāmṛta Madhya 25.85