Skip to main content

Synonyma

evam vidhāni
takto — Śrīmad-bhāgavatam 7.10.70
evam vidhaḥ
tímto způsobem — Śrīmad-bhāgavatam 7.12.16
evam ādayaḥ
dokonce i další podobná pojetí života — Śrīmad-bhāgavatam 7.15.43-44
mā evam syāt
to se nemělo stát — Śrīmad-bhāgavatam 9.1.17
evam vṛttaḥ
setrvávající v tomto stavu života — Śrīmad-bhāgavatam 9.2.14
takto jednající (ohavným způsobem) — Śrīmad-bhāgavatam 9.8.17
evam-vidhaiḥ
těmito — Śrīmad-bhāgavatam 9.18.17
evam uktvā
když toto pravil — Śrīmad-bhāgavatam 10.10.23
evam-vrataḥ
když tak někdo tančí a zpívá podle slibu — Śrī caitanya-caritāmṛta Ādi 7.94
když někdo takto dodržuje slib zpívat a tančit — Śrī caitanya-caritāmṛta Madhya 9.262
když tak někdo tančí a zpívá v souladu se svým slibem — Śrī caitanya-caritāmṛta Madhya 23.41
když tak někdo zpívá a tančí podle slibu — Śrī caitanya-caritāmṛta Madhya 25.141
evam uktaḥ
když dostal tento pokyn od Śrīmatī Rādhārāṇī — Śrī caitanya-caritāmṛta Madhya 19.207-209
evaṁ-vidha māna
o tomto druhu sobecké pýchy — Śrī caitanya-caritāmṛta Madhya 14.138
evaṁ-vrataḥ
když je tak pohroužen vplnění svého slibu tančit a zpívat — Śrī caitanya-caritāmṛta Antya 3.179