Skip to main content

Synonyma

agati-eka-gatim
jedinému útočišti pro podmíněné duše, které neznají cíl života — Śrī caitanya-caritāmṛta Madhya 21.1
eka anucara
jeden následovník — Śrī caitanya-caritāmṛta Madhya 16.161
eka-ṣaṣṭi artha
šedesát jedna různých významů tohoto verše — Śrī caitanya-caritāmṛta Madhya 25.162
eka manvantara-avatārera
pouze jednoho rysu Pána, jmenovitě manvantara-avatārůŚrī caitanya-caritāmṛta Madhya 20.324
eka añjali
jednu hrst — Śrī caitanya-caritāmṛta Antya 16.46
eka-aṁśaḥ
jedna část — Śrī caitanya-caritāmṛta Ādi 1.9, Śrī caitanya-caritāmṛta Ādi 5.50
eka-aṁśena
jednou částí — Śrī caitanya-caritāmṛta Ādi 2.20, Śrī caitanya-caritāmṛta Madhya 20.163, Śrī caitanya-caritāmṛta Madhya 20.376
eka aṅge
v jedné končetině — Śrī caitanya-caritāmṛta Ādi 5.166
jednou částí — Śrī caitanya-caritāmṛta Madhya 22.135
eka bahirvāsa
jeden svršek — Śrī caitanya-caritāmṛta Madhya 12.34
he bhuvana-eka-bandho
ó jediný příteli vesmíru — Śrī caitanya-caritāmṛta Madhya 2.65
eka bandī
jednoho vězně — Śrī caitanya-caritāmṛta Madhya 20.6
baḍa-śākhā eka
jedna z největších větví — Śrī caitanya-caritāmṛta Ādi 10.130
eka bhakta
jeden oddaný — Śrī caitanya-caritāmṛta Madhya 10.94
eka eka bhakta-gṛhe
v domě jednoho oddaného za druhým — Śrī caitanya-caritāmṛta Madhya 15.15
eka bhakta-vyādhera
jeden oddaný, který byl lovcem — Śrī caitanya-caritāmṛta Madhya 24.229
eka bhaumika
jeden statkář — Śrī caitanya-caritāmṛta Madhya 20.17
eka bhikṣā
jedno přání — Śrī caitanya-caritāmṛta Madhya 19.249
eka eka bhogera
každé obětování — Śrī caitanya-caritāmṛta Madhya 15.239
eka-cauṭhi bhāta
čtvrtinu nádoby s rýží — Śrī caitanya-caritāmṛta Antya 8.57-58
eka-bhāve
v nepřetržité extázi — Śrī caitanya-caritāmṛta Ādi 10.17
kallolera eka bindu
kapka z jedné vlny — Śrī caitanya-caritāmṛta Madhya 2.95
eka bindu
jedna kapka. — Śrī caitanya-caritāmṛta Madhya 14.85, Śrī caitanya-caritāmṛta Madhya 14.219, Śrī caitanya-caritāmṛta Antya 5.88
ani kapka. — Śrī caitanya-caritāmṛta Madhya 21.26
pouze jedné kapky. — Śrī caitanya-caritāmṛta Madhya 21.98
jednu kapku — Śrī caitanya-caritāmṛta Antya 1.180
jednu kapku. — Śrī caitanya-caritāmṛta Antya 3.88
eka-bindu
jedna kapka. — Śrī caitanya-caritāmṛta Madhya 18.228
ani kapky. — Śrī caitanya-caritāmṛta Madhya 23.121
jedna kapka — Śrī caitanya-caritāmṛta Antya 15.19
eka-bindu-pāne
když vypije jednu kapku — Śrī caitanya-caritāmṛta Madhya 25.278
eka eka bojhāte
výměnou za každou otep suchého dřeva. — Śrī caitanya-caritāmṛta Madhya 25.204
brahmāra eka-dine
v jednom Brahmově dni — Śrī caitanya-caritāmṛta Madhya 20.320
eka brahmāṇḍa
jeden vesmír — Śrī caitanya-caritāmṛta Madhya 15.174
eka brāhmaṇa
jednoho brāhmaṇuŚrī caitanya-caritāmṛta Antya 6.259
eka-bāra
jednou — Śrī caitanya-caritāmṛta Ādi 3.6, Śrī caitanya-caritāmṛta Madhya 8.306, Śrī caitanya-caritāmṛta Madhya 10.18, Śrī caitanya-caritāmṛta Madhya 12.15, Śrī caitanya-caritāmṛta Madhya 14.117-118, Śrī caitanya-caritāmṛta Madhya 15.106, Śrī caitanya-caritāmṛta Madhya 18.10, Śrī caitanya-caritāmṛta Madhya 18.121-122, Śrī caitanya-caritāmṛta Madhya 22.33, Śrī caitanya-caritāmṛta Antya 1.217, Śrī caitanya-caritāmṛta Antya 2.7, Śrī caitanya-caritāmṛta Antya 3.108, Śrī caitanya-caritāmṛta Antya 5.109, Śrī caitanya-caritāmṛta Antya 13.32, Śrī caitanya-caritāmṛta Antya 13.114, Śrī caitanya-caritāmṛta Antya 15.76, Śrī caitanya-caritāmṛta Antya 17.43, Śrī caitanya-caritāmṛta Antya 17.46, Śrī caitanya-caritāmṛta Antya 19.40
pouze jednou. — Śrī caitanya-caritāmṛta Madhya 9.26
pouze jednou — Śrī caitanya-caritāmṛta Madhya 12.46
jednou. — Śrī caitanya-caritāmṛta Madhya 17.70, Śrī caitanya-caritāmṛta Antya 13.31
pouze jeden. — Śrī caitanya-caritāmṛta Madhya 24.296