Skip to main content

Synonyma

eṣaḥ
tento Pán Indra — Śrīmad-bhāgavatam 4.20.2
Purañjana — Śrīmad-bhāgavatam 4.28.23
tuto dynastii — Śrīmad-bhāgavatam 4.31.26
sluneční koule — Śrīmad-bhāgavatam 5.21.3
to (Slunce) — Śrīmad-bhāgavatam 5.21.8-9
ta — Śrīmad-bhāgavatam 5.22.5
tento jeden — Śrīmad-bhāgavatam 5.25.8
tato živá bytost — Śrīmad-bhāgavatam 6.16.9, Śrīmad-bhāgavatam 6.16.9
tento člověk (konatel oběti) — Śrīmad-bhāgavatam 7.15.10
zde je — Śrīmad-bhāgavatam 8.12.44
tento (Bali Mahārāja) — Śrīmad-bhāgavatam 8.15.31
tento (chlapec v podobě trpaslíka) — Śrīmad-bhāgavatam 8.19.30
tato osoba falešně vystupující jako brahmacārīŚrīmad-bhāgavatam 8.19.32
tento (brahmacārī) — Śrīmad-bhāgavatam 8.20.13
tento Bali Mahārāja — Śrīmad-bhāgavatam 8.22.28
Bali Mahārāja — Śrīmad-bhāgavatam 8.22.31
takový — Śrīmad-bhāgavatam 8.24.48
tento mladý muž — Śrīmad-bhāgavatam 9.3.22
tady je — Śrīmad-bhāgavatam 9.8.9-10
Oni všichni — Śrīmad-bhāgavatam 9.10.2
Śunaḥśephu — Śrīmad-bhāgavatam 9.16.30
tento (Śunaḥśepha) — Śrīmad-bhāgavatam 9.16.36
tato (Nejvyšší Osoba) — Śrīmad-bhāgavatam 10.2.20
ten závistivý člověk — Śrīmad-bhāgavatam 10.2.22
toto (dítě) — Śrīmad-bhāgavatam 10.7.31
tento (Kṛṣṇa) — Śrīmad-bhāgavatam 10.8.42
Kṛṣṇa — Śrī caitanya-caritāmṛta Madhya 2.36
ten třetí — Śrī caitanya-caritāmṛta Antya 1.142
mithyā eṣaḥ
to vše je klamné — Bg. 18.59
eṣaḥ āviḥ
osobně přítomný — Śrīmad-bhāgavatam 1.9.41
nanu eṣaḥ
jistě pouze tím — Śrīmad-bhāgavatam 1.10.23
saḥ eṣaḥ
tatáž Nejvyšší Osobnost Božství — Śrīmad-bhāgavatam 3.26.4