Skip to main content

Synonyma

dṛḍha bhakti
neochvějná oddanost. — Śrī caitanya-caritāmṛta Antya 7.169
dṛḍha-bhakti
neochvějná oddaná služba — Śrī caitanya-caritāmṛta Antya 11.101
dṛḍha-citte
s velkým odhodláním. — Śrī caitanya-caritāmṛta Antya 4.30
dṛḍha-vratāḥ
s rozhodností. — Bg. 7.28
s rozhodností — Bg. 9.14
s pevným odhodláním. — Śrīmad-bhāgavatam 4.21.36
dṛḍha-niścayaḥ
s odhodláním — Bg. 12.13-14
kdo je pevně přesvědčený — Śrī caitanya-caritāmṛta Madhya 22.66
mající pevnou důvěru a odhodlání — Śrī caitanya-caritāmṛta Madhya 23.106-107
dṛḍha
neochvějná — Śrīmad-bhāgavatam 3.15.47
pevná — Śrī caitanya-caritāmṛta Ādi 2.118, Śrī caitanya-caritāmṛta Antya 4.27
silná — Śrī caitanya-caritāmṛta Ādi 4.170
pevnou — Śrī caitanya-caritāmṛta Ādi 7.95-96
pevné — Śrī caitanya-caritāmṛta Ādi 17.268, Śrī caitanya-caritāmṛta Madhya 3.151, Śrī caitanya-caritāmṛta Madhya 6.277, Śrī caitanya-caritāmṛta Madhya 8.22, Śrī caitanya-caritāmṛta Madhya 10.87, Śrī caitanya-caritāmṛta Madhya 11.234, Śrī caitanya-caritāmṛta Madhya 13.10, Śrī caitanya-caritāmṛta Madhya 13.11, Śrī caitanya-caritāmṛta Antya 7.166, Śrī caitanya-caritāmṛta Antya 13.72
pevný — Śrī caitanya-caritāmṛta Madhya 8.90
silné — Śrī caitanya-caritāmṛta Madhya 8.224, Śrī caitanya-caritāmṛta Madhya 9.123, Śrī caitanya-caritāmṛta Madhya 21.105, Śrī caitanya-caritāmṛta Antya 8.8
silnými — Śrī caitanya-caritāmṛta Madhya 9.50
pevně — Śrī caitanya-caritāmṛta Madhya 22.67
pevná a přesvědčivá — Śrī caitanya-caritāmṛta Madhya 25.28
velmi odhodlaná — Śrī caitanya-caritāmṛta Antya 4.43
tvrdší část — Śrī caitanya-caritāmṛta Antya 6.318
upevněná — Śrī caitanya-caritāmṛta Antya 7.53
dṛḍha-vrataḥ
pevně odhodlaný — Śrīmad-bhāgavatam 4.16.16
su-dṛḍha
velice silné a pevné — Śrīmad-bhāgavatam 5.9.20
pevně — Śrīmad-bhāgavatam 7.12.1
velmi pevná — Śrī caitanya-caritāmṛta Ādi 2.117
pevná — Śrī caitanya-caritāmṛta Ādi 5.173
silný — Śrī caitanya-caritāmṛta Ādi 6.54
pevným — Śrī caitanya-caritāmṛta Madhya 13.208
neměnné — Śrī caitanya-caritāmṛta Antya 10.83-84
dṛḍha-matiḥ
pevně upřená inteligence — Śrīmad-bhāgavatam 6.14.6
dṛḍha viśvāsa
pevná víra — Śrī caitanya-caritāmṛta Ādi 11.25
dṛḍha kari' mana
soustřeďující svou mysl — Śrī caitanya-caritāmṛta Madhya 5.72
dṛḍha kaila
rozhodl se bezvýhradně přijmout. — Śrī caitanya-caritāmṛta Madhya 11.59
dṛḍha kari'
vyrobit pevné. — Śrī caitanya-caritāmṛta Madhya 14.250
pevně — Śrī caitanya-caritāmṛta Madhya 23.28
dṛḍha-tara
pevného — Śrī caitanya-caritāmṛta Madhya 19.120
su-dṛḍha kariyā
neochvějně — Śrī caitanya-caritāmṛta Madhya 20.365
dṛḍha-śraddhā
pevná víra a důvěra v Kṛṣṇu — Śrī caitanya-caritāmṛta Madhya 22.65
su-dṛḍha-vrataḥ
pevně odhodlaný — Śrī caitanya-caritāmṛta Madhya 23.72