Skip to main content

Synonyma

daitya-dānava-kula-tīrthī-karaṇa-śīlā-caritaḥ
jehož činnosti a charakter byly tak vznešené, že vysvobodil všechny démony (daityi) zrozené v jeho rodu — Śrīmad-bhāgavatam 5.18.7
dānava-daiteyāḥ
Dānavové a Daityové — Śrīmad-bhāgavatam 7.2.4-5
asurové a démoni — Śrīmad-bhāgavatam 8.10.1
daitya-dānava
Daityi a Dānavy — Śrīmad-bhāgavatam 6.18.11
všemi démony — Śrīmad-bhāgavatam 7.1.40
daitya-dānava-yūtha-pāḥ
vůdci Daityů a démonů — Śrīmad-bhāgavatam 8.21.25
dānava-daityānām
mezi démony a nevěřícími — Śrīmad-bhāgavatam 8.22.28
démonů a Dānavů — Śrīmad-bhāgavatam 8.22.36
deva-dānava-vīrāṇām
všech hrdinů jak na straně démonů, tak i polobohů — Śrīmad-bhāgavatam 8.10.13-15
dānava-indrāḥ
vůdci neárijských ras — Śrīmad-bhāgavatam 2.6.43-45
dānava
démoni — Śrīmad-bhāgavatam 2.7.13
duchové — Śrīmad-bhāgavatam 5.24.8
ó démone — Śrīmad-bhāgavatam 6.12.19
s démony — Śrīmad-bhāgavatam 8.6.19
dānava-indraḥ
král démonů Dānavů — Śrīmad-bhāgavatam 5.24.28
dānava- sat-tamaḥ
nejlepší z démonů, Jambhāsura — Śrīmad-bhāgavatam 8.11.17
dānava-saṅkṣayam
úplná zkáza démonů. — Śrīmad-bhāgavatam 8.11.43
dānava-indrasya
velkého démona — Śrīmad-bhāgavatam 8.24.9
sura-dānava
mezi polobohy a démony — Śrīmad-bhāgavatam 9.14.5
dānava- indrasya
Vṛṣaparvy — Śrīmad-bhāgavatam 9.18.6-7

Filter by hierarchy