Skip to main content

Synonyma

dvāra-adhipam
vrátného — Śrī caitanya-caritāmṛta Antya 16.87
dvāra-bhūtena
existují jako vstupní brány — Śrīmad-bhāgavatam 5.14.1
chāḍila siṁha-dvāra
zanechal postávání u Simha-dváry — Śrī caitanya-caritāmṛta Antya 6.284
siṁha-dvāra chāḍilā
zanechal postávání u brány zvané Simha-dvára — Śrī caitanya-caritāmṛta Antya 6.281
dvāra cāhi'
když jsem hledal dveře — Śrī caitanya-caritāmṛta Antya 19.63
dvāra diyā
poté, co zavřel dveře — Śrī caitanya-caritāmṛta Madhya 4.132
dvāra
dveře — Śrīmad-bhāgavatam 1.11.13, Śrī caitanya-caritāmṛta Madhya 4.127, Śrī caitanya-caritāmṛta Madhya 7.88, Śrī caitanya-caritāmṛta Antya 3.208
vchody do paláců — Śrīmad-bhāgavatam 9.10.17
všechny dveře či vchody — Śrīmad-bhāgavatam 10.5.6
cestu — Śrī caitanya-caritāmṛta Madhya 4.50
bránu. — Śrī caitanya-caritāmṛta Madhya 4.130
rodiny. — Śrī caitanya-caritāmṛta Antya 15.71
dvāra-pānām
hlídajících u dveří — Śrīmad-bhāgavatam 1.18.33
dvāra karite
udělat cestu. — Śrī caitanya-caritāmṛta Madhya 4.49
sevā-dvāra
způsob, jak sloužit Pánu — Śrī caitanya-caritāmṛta Madhya 6.267
siṁha-dvāra ḍāhine
po pravé straně lví brány — Śrī caitanya-caritāmṛta Madhya 11.125
pura-dvāra
branou chrámu — Śrī caitanya-caritāmṛta Madhya 12.135
guṇḍicāra dvāra
k bráně Guṇḍicina chrámu — Śrī caitanya-caritāmṛta Madhya 14.58
siṁha-dvāra
k hlavní chrámové bráně. — Śrī caitanya-caritāmṛta Madhya 14.131
lví brány — Śrī caitanya-caritāmṛta Madhya 16.43
u brány zvané Simha-dvára. — Śrī caitanya-caritāmṛta Antya 6.217
brány Simha-dvára — Śrī caitanya-caritāmṛta Antya 17.12
eka dvāra
jedny dveře — Śrī caitanya-caritāmṛta Madhya 15.206
další dveře — Śrī caitanya-caritāmṛta Madhya 15.206
gaḍa-dvāra-patha
hlídanou cestu — Śrī caitanya-caritāmṛta Madhya 20.16
gaḍa-dvāra yāite
jít po cestě podél hradeb — Śrī caitanya-caritāmṛta Madhya 20.28
dvāra-pāla
vrátný — Śrī caitanya-caritāmṛta Madhya 21.59
dvāra mānā
zavřené dveře — Śrī caitanya-caritāmṛta Antya 2.114
dvāra-mānā
dveře byly zavřené — Śrī caitanya-caritāmṛta Antya 2.114
zavřené dveře — Śrī caitanya-caritāmṛta Antya 2.116
goṅphā-dvāra
ke vchodu do jeskyně. — Śrī caitanya-caritāmṛta Antya 3.234
rāja-dvāra
ke královým dveřím. — Śrī caitanya-caritāmṛta Antya 9.18
saba dvāra
celých dveří — Śrī caitanya-caritāmṛta Antya 10.85
tina-dvāra
troje dveře — Śrī caitanya-caritāmṛta Antya 14.60
dvāra-trayam
troje dveře — Śrī caitanya-caritāmṛta Antya 17.72
dvāra nāhi' pāñā
nenacházející dveře — Śrī caitanya-caritāmṛta Antya 19.64