Skip to main content

Synonyma

dvi-akṣaram
skládá se ze dvou slabik — Śrīmad-bhāgavatam 4.4.14
dvi-lakṣa-yojana-antara-gatāḥ
ve vzdálenosti 2 560 000 kilometrů — Śrīmad-bhāgavatam 5.22.15
dvi-para-ardha
až po hranici 4 300 000 000 x 2 x 30 x 12 x 100 slunečních let — Śrīmad-bhāgavatam 3.9.18
dvi-avarān
minimálně dva — Śrīmad-bhāgavatam 8.16.43
dvi-parārdha-avasāne
po mnoha miliónech let (na konci života Brahmy) — Śrīmad-bhāgavatam 10.3.25
dvi-aṅgula
o šířku dvou prstů — Śrīmad-bhāgavatam 10.9.15
dvi-aṅgulam
o dva prsty — Śrīmad-bhāgavatam 10.9.16
dvi-aṣṭa
dvakrát osm — Śrīmad-bhāgavatam 1.14.37
šestnáct — Śrīmad-bhāgavatam 1.19.26
dvi-cakram
dvě kola — Śrīmad-bhāgavatam 4.26.1-3
dvi-dalayoḥ
na dvě poloviny — Śrīmad-bhāgavatam 5.21.2
dvi-ja
dvojzrození — Śrīmad-bhāgavatam 1.8.49
ó dvojzrozený Dakṣo — Śrīmad-bhāgavatam 4.7.51
brāhmaṇy — Śrīmad-bhāgavatam 8.8.14
dvi
dvě — Śrīmad-bhāgavatam 2.9.6, Śrīmad-bhāgavatam 4.29.2, Śrīmad-bhāgavatam 4.29.4, Śrīmad-bhāgavatam 4.29.18-20
dva — Śrīmad-bhāgavatam 4.26.1-3, Śrī caitanya-caritāmṛta Madhya 2.18
dvi-vidhāḥ
pohyblivé a nehybné živé bytosti — Śrīmad-bhāgavatam 2.10.37-40
dvi-saptadhā
na čtrnáct. — Śrīmad-bhāgavatam 3.10.8
dvi-śaphāḥ
se dvěma kopyty — Śrīmad-bhāgavatam 3.10.22
s rozdělenými kopyty — Śrīmad-bhāgavatam 6.6.27
dvi-guṇāni
dvakrát — Śrīmad-bhāgavatam 3.11.19
dvi-parārdha-ākhyaḥ
délka dvou polovin Brahmova života — Śrīmad-bhāgavatam 3.11.38
dvi-parārdha
dvě superdlouhá období — Śrīmad-bhāgavatam 3.11.39
dvě parārdhyŚrīmad-bhāgavatam 3.32.8
délka života Brahmy — Śrīmad-bhāgavatam 5.14.29
dvi-repha
včely — Śrīmad-bhāgavatam 3.15.28
se včelami — Śrīmad-bhāgavatam 3.28.15
dvi-pāt
dvounohé. — Śrīmad-bhāgavatam 3.29.30
páry nohou najednou — Śrīmad-bhāgavatam 10.13.30
dvi-ṣaṭ
dvanáct. — Śrīmad-bhāgavatam 4.1.7
dvakrát šest a jednu (třináct) — Śrīmad-bhāgavatam 6.6.2
dvi-guṇam
dvakrát tolik — Śrīmad-bhāgavatam 4.10.10
dvi-janmanām
dvojzrozených — Śrīmad-bhāgavatam 4.12.48
těch, kterým se říká dvojzrození — Śrīmad-bhāgavatam 7.11.13
dvi-jātayaḥ
a dvojzrození (brāhmaṇové a vaiṣṇavové) — Śrīmad-bhāgavatam 4.21.45
dvojzrození (brāhmaṇové, kṣatriyové a vaiśyové) — Śrīmad-bhāgavatam 8.4.15
zvaní brāhmaṇové (jelikož byli směsí brāhmaṇy a kṣatriyi). — Śrīmad-bhāgavatam 9.6.3
dvi-īṣam
dva šípy — Śrīmad-bhāgavatam 4.26.1-3
dvi-vidhaḥ
dva druhy — Śrīmad-bhāgavatam 4.29.23-25
dvi-pade
k dvounohému (vozkovi) — Śrīmad-bhāgavatam 5.1.14