Skip to main content

Synonyma

ananta-duḥkham
nekonečné utrpení — Śrīmad-bhāgavatam 5.5.16
anya-duḥkham
problémy druhých — Śrī caitanya-caritāmṛta Madhya 2.18
duḥkha-duḥkham
různé druhy neštěstí (do kterých se člověk dostává po takovém svědivém smyslovém požitku) — Śrīmad-bhāgavatam 7.9.45
duḥkham
neštěstí — Bg. 5.6, Bg. 6.32, Bg. 10.4-5, Bg. 13.6-7, Śrīmad-bhāgavatam 3.5.2, Śrīmad-bhāgavatam 3.8.2, Śrīmad-bhāgavatam 4.13.43, Śrīmad-bhāgavatam 4.29.75, Śrīmad-bhāgavatam 5.1.15, Śrīmad-bhāgavatam 6.17.18, Śrīmad-bhāgavatam 6.17.20, Śrīmad-bhāgavatam 6.17.21, Śrīmad-bhāgavatam 6.17.29, Śrīmad-bhāgavatam 7.6.3
s těžkostmi — Bg. 12.5
utrpení — Bg. 14.16, Śrīmad-bhāgavatam 3.31.28, Śrīmad-bhāgavatam 7.9.17, Śrīmad-bhāgavatam 7.15.24
nešťastná — Bg. 18.8
neštěstí způsobené bezbožnými činnostmi — Śrīmad-bhāgavatam 5.11.6
zasmušilost — Śrīmad-bhāgavatam 6.13.3
v utrpení — Śrīmad-bhāgavatam 7.2.54
pouze neštěstí — Śrīmad-bhāgavatam 7.7.42
saṁsāra-duḥkham
utrpení hmotné existence — Śrīmad-bhāgavatam 3.5.39