Skip to main content

Synonyma

durga-adhva-vat
jako cesta, kterou je velmi obtížné projít — Śrīmad-bhāgavatam 5.14.1
durga-adhva-kṛcchrataḥ
i když s velkými potížemi scházeli po nerovné cestě — Śrīmad-bhāgavatam 10.13.32
ati-ātma-pa-durga-mārgaḥ
z nebývalé náklonnosti k telatům utíkaly svým hlídačům, i když byla cesta nerovná a tvrdá — Śrīmad-bhāgavatam 10.13.30
durga-āśrayaḥ
přijetí útočiště v pevnosti — Śrīmad-bhāgavatam 3.4.16
durga-patiḥ
velitel pevnosti — Śrīmad-bhāgavatam 3.14.20
durga-āśritaḥ
na opevněném místě — Śrīmad-bhāgavatam 5.1.18
durga
pevnost — Śrīmad-bhāgavatam 5.1.19
durga-pālaḥ
ochránce — Śrīmad-bhāgavatam 8.23.6
durgā iti
jméno Durgā — Śrīmad-bhāgavatam 10.2.11-12
durgā
bohyně Durgā — Śrī caitanya-caritāmṛta Ādi 14.50
roli bohyně Durgy — Śrī caitanya-caritāmṛta Ādi 17.242
śiva-durgā
Pán Śiva a jeho manželka Durgā — Śrī caitanya-caritāmṛta Madhya 9.175
durgā-maṇḍapa-upare
na oltář Durgā-maṇḍapu. — Śrī caitanya-caritāmṛta Antya 3.150
sei durgā-maṇḍape
v Durgā-maṇḍapu — Śrī caitanya-caritāmṛta Antya 3.160
durgā-maṇḍape
na místo, kde se uctívala Durgā — Śrī caitanya-caritāmṛta Antya 6.155