Skip to main content

Synonyma

dui akṣara
dvou slabik — Śrī caitanya-caritāmṛta Madhya 6.260
dui alaṅkāra
dvě metafory — Śrī caitanya-caritāmṛta Antya 18.99
ei dui artha mili'
přidáním těchto dvou významů — Śrī caitanya-caritāmṛta Madhya 24.283
dui artha
dva významy — Śrī caitanya-caritāmṛta Madhya 24.284
dui-arthe
podle těchto dvou významů — Śrī caitanya-caritāmṛta Madhya 6.273
dui avatāra-bhitara
k těmto dvěma druhům inkarnací — Śrī caitanya-caritāmṛta Madhya 20.294
dui añjali
dvě hrsti — Śrī caitanya-caritāmṛta Antya 16.46
dui aṁśa
dvě části — Śrī caitanya-caritāmṛta Ādi 6.14-15
dui aṅga
dvě části Pánova těla — Śrī caitanya-caritāmṛta Ādi 5.146
dui-bandhu lañā
se dvěma přáteli. — Śrī caitanya-caritāmṛta Antya 20.6
dui-bandhu-sane
se dvěma přáteli, jmenovitě Rāmānandou Rāyem a Svarūpou Dāmodarem Gosvāmīm. — Śrī caitanya-caritāmṛta Antya 20.69
dui-vidha bhakta
tyto dva druhy oddaných ātmārāmůŚrī caitanya-caritāmṛta Madhya 24.287
dui bhaktera
těch dvou oddaných — Śrī caitanya-caritāmṛta Madhya 12.177
dui bheda
dvě skupiny — Śrī caitanya-caritāmṛta Madhya 19.144, Śrī caitanya-caritāmṛta Madhya 23.56
dva druhy — Śrī caitanya-caritāmṛta Madhya 20.184, Śrī caitanya-caritāmṛta Madhya 24.129
dvojí projevy. — Śrī caitanya-caritāmṛta Madhya 23.59
dui bheda haya
dva druhy. — Śrī caitanya-caritāmṛta Madhya 24.154
sādhaka dui bheda
ti, kdo vykonávají oddanou službu, se dělí do dvou skupin — Śrī caitanya-caritāmṛta Madhya 24.288
dui prahara bhitare
za šest hodin — Śrī caitanya-caritāmṛta Madhya 15.225
dui bhoga-ālaya
dvě místnosti na obětování jídla — Śrī caitanya-caritāmṛta Madhya 15.204
dui bhāga kari'
rozdělující do dvou částí — Śrī caitanya-caritāmṛta Antya 1.44
dui-bhāga kari
rozdělující na dvě — Śrī caitanya-caritāmṛta Antya 1.70
dui bhāgavata
dvou bhāgavatůŚrī caitanya-caritāmṛta Ādi 1.98
dui bhāi
dva bratři — Śrī caitanya-caritāmṛta Ādi 5.175, Śrī caitanya-caritāmṛta Ādi 10.8, Śrī caitanya-caritāmṛta Ādi 13.117, Śrī caitanya-caritāmṛta Ādi 17.17, Śrī caitanya-caritāmṛta Madhya 1.182, Śrī caitanya-caritāmṛta Madhya 1.183, Śrī caitanya-caritāmṛta Madhya 1.207, Śrī caitanya-caritāmṛta Madhya 15.37, Śrī caitanya-caritāmṛta Madhya 15.133, Śrī caitanya-caritāmṛta Madhya 16.261, Śrī caitanya-caritāmṛta Madhya 19.41, Śrī caitanya-caritāmṛta Madhya 25.182, Śrī caitanya-caritāmṛta Antya 6.25, Śrī caitanya-caritāmṛta Antya 6.117
dva bratři (Śrīla Rūpa Gosvāmī a Sanātana Gosvāmī) — Śrī caitanya-caritāmṛta Ādi 10.96
oba bratři — Śrī caitanya-caritāmṛta Ādi 10.97, Śrī caitanya-caritāmṛta Madhya 1.31, Śrī caitanya-caritāmṛta Madhya 1.216, Śrī caitanya-caritāmṛta Madhya 1.220, Śrī caitanya-caritāmṛta Madhya 19.243, Śrī caitanya-caritāmṛta Antya 3.173, Śrī caitanya-caritāmṛta Antya 3.174, Śrī caitanya-caritāmṛta Antya 3.175, Śrī caitanya-caritāmṛta Antya 4.217, Śrī caitanya-caritāmṛta Antya 6.84
tito dva bratři. — Śrī caitanya-caritāmṛta Ādi 10.120
vy dva bratři — Śrī caitanya-caritāmṛta Madhya 1.214
oba bratři, Caitanya Mahāprabhu a Nityānanda Prabhu — Śrī caitanya-caritāmṛta Madhya 3.60
tito dva bratři — Śrī caitanya-caritāmṛta Madhya 19.60, Śrī caitanya-caritāmṛta Antya 6.120
Rūpa Gosvāmī a jeho mladší bratr Anupama — Śrī caitanya-caritāmṛta Antya 1.37
dui-bhāi
oba bratři — Śrī caitanya-caritāmṛta Madhya 16.80, Śrī caitanya-caritāmṛta Madhya 19.66
tito dva bratři — Śrī caitanya-caritāmṛta Madhya 19.4
dva bratři, Rūpa Gosvāmī a jeho mladší bratr Anupama — Śrī caitanya-caritāmṛta Madhya 19.35
dva bratry, Rūpu a Vallabhu — Śrī caitanya-caritāmṛta Madhya 19.65
dva bratři — Śrī caitanya-caritāmṛta Madhya 20.66, Śrī caitanya-caritāmṛta Madhya 25.216
dva bratři, Rūpa s Anupamou — Śrī caitanya-caritāmṛta Madhya 25.209
dva bratři, Rūpa a Anupama — Śrī caitanya-caritāmṛta Madhya 25.212
āmi-dui-bhāi
my dva bratři — Śrī caitanya-caritāmṛta Madhya 19.33
dui-bhāi pāila
oba bratři dostali. — Śrī caitanya-caritāmṛta Madhya 19.59