Skip to main content

Synonyma

dik-ambaram
oblečený všemi směry (nahý) — Śrīmad-bhāgavatam 1.19.27
catur-dik
všude kolem — Śrī caitanya-caritāmṛta Madhya 12.121
catuḥ-dik
čtyři světové strany — Śrī caitanya-caritāmṛta Madhya 1.276
všechny světové strany — Śrī caitanya-caritāmṛta Antya 14.102
cāri-dik
okolo — Śrī caitanya-caritāmṛta Madhya 4.82
dik-daraśana
náznak. — Śrī caitanya-caritāmṛta Madhya 14.142, Śrī caitanya-caritāmṛta Madhya 25.244
ukazání směru. — Śrī caitanya-caritāmṛta Madhya 17.232
obecný přehled — Śrī caitanya-caritāmṛta Madhya 19.235
nepatrný náznak. — Śrī caitanya-caritāmṛta Madhya 20.248
jako příklad. — Śrī caitanya-caritāmṛta Madhya 20.297
pouze náznak směru — Śrī caitanya-caritāmṛta Madhya 20.300
pouze částečný obrázek. — Śrī caitanya-caritāmṛta Madhya 20.404
pouhý náznak. — Śrī caitanya-caritāmṛta Madhya 21.30
obecný přehled. — Śrī caitanya-caritāmṛta Madhya 22.77
náznak — Śrī caitanya-caritāmṛta Madhya 24.329
jen malý návod — Śrī caitanya-caritāmṛta Madhya 24.345
ukázání směru. — Śrī caitanya-caritāmṛta Antya 17.65
pouze náznak — Śrī caitanya-caritāmṛta Antya 18.12
jen abych naznačil — Śrī caitanya-caritāmṛta Antya 20.76
dik-daraśana kailuṅ
pouze naznačil — Śrī caitanya-caritāmṛta Madhya 18.224
dik-daraśana kari
popíši některé z nich — Śrī caitanya-caritāmṛta Madhya 20.367
ei dik-daraśana
toto shrnutí — Śrī caitanya-caritāmṛta Madhya 25.240
kari dik-daraśana
v krátkosti popíši. — Śrī caitanya-caritāmṛta Antya 2.15
kari dik daraśana
naznačuji — Śrī caitanya-caritāmṛta Antya 14.122
daśa-dik
deset směrů — Śrī caitanya-caritāmṛta Madhya 21.139
daśa dik
deset světových stran — Śrī caitanya-caritāmṛta Antya 3.230, Śrī caitanya-caritāmṛta Antya 3.233
dik-devatayā
polobohem Rudrou — Śrīmad-bhāgavatam 6.13.17
dik-devatāḥ
polobozi, kteří ovládají různé strany (například Slunce a Měsíc) — Śrīmad-bhāgavatam 5.14.9
dik-deśa
směr a zem — Śrīmad-bhāgavatam 1.6.8
dik
širý prostor — Śrīmad-bhāgavatam 2.2.4
vládce světových stran — Śrīmad-bhāgavatam 2.5.30
do všech stran. — Śrīmad-bhāgavatam 4.5.10
směry — Śrīmad-bhāgavatam 5.26.40
světových stran — Śrī caitanya-caritāmṛta Ādi 13.97
dik-vāsasaḥ
nahé — Śrīmad-bhāgavatam 3.19.20, Śrīmad-bhāgavatam 3.20.40
nazí — Śrīmad-bhāgavatam 7.1.37
dik-gajendraḥ
vládce různých směrů — Śrīmad-bhāgavatam 4.5.10
nirjita-dik-gajendrāḥ
kteří porazili mnoho jiných hrdinů mocných jako sloni — Śrīmad-bhāgavatam 5.13.15
dik-ibha-jayinaḥ
kteří jsou vítězní na všech stranách — Śrīmad-bhāgavatam 5.14.40
dik-vijaye
za účelem zvítězit nad Bali Mahārājem — Śrīmad-bhāgavatam 5.24.27