Skip to main content

Synonyma

dhṛta-adriḥ
když vzal horu. — Śrīmad-bhāgavatam 8.7.17
pratyak-dhṛta-akṣa
oči přivřené v zamyšlení — Śrīmad-bhāgavatam 3.8.4
dhṛta-vratā asi
přijala jsi posvátné sliby — Śrīmad-bhāgavatam 3.24.3
dhṛta-añjali-puṭāḥ
s rukama dotýkajícíma se hlavy — Śrīmad-bhāgavatam 4.7.23
dhṛta-aṅghri-padmaḥ
jehož lotosové nohy jsou spoutány — Śrī caitanya-caritāmṛta Madhya 25.128
dhṛta-bhagavat-vrataḥ
složil slib sloužit Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.7.13
dhṛta-daṇḍāya
který okamžitě trestá — Śrīmad-bhāgavatam 3.14.35
dhṛta-vratena
pod přísným slibem sebekázně — Śrīmad-bhāgavatam 1.4.28-29
dhṛta-vrataḥ
upevněný v duchovních vlastnostech — Śrīmad-bhāgavatam 1.5.13
který složil slib. — Śrīmad-bhāgavatam 3.14.1
neochvějný ve vykonávání védských příkazů — Śrīmad-bhāgavatam 6.1.56-57
dhṛta
pozdvihl — Śrīmad-bhāgavatam 1.9.37
vzal do — Śrīmad-bhāgavatam 1.19.15
přijímají — Śrīmad-bhāgavatam 3.16.20
který přijal — Śrīmad-bhāgavatam 3.20.8
kdo přijali — Śrī caitanya-caritāmṛta Ādi 3.66
dodržovaný zákon — Śrī caitanya-caritāmṛta Madhya 8.147, Śrī caitanya-caritāmṛta Madhya 9.114, Śrī caitanya-caritāmṛta Madhya 24.54
který vzal — Śrī caitanya-caritāmṛta Madhya 16.145
nabídnutá — Śrī caitanya-caritāmṛta Madhya 23.21
chytil — Śrī caitanya-caritāmṛta Antya 16.87
dhṛta-haya
ovládající koně — Śrīmad-bhāgavatam 1.9.39
dhṛta-vratāya
tomu, který složil takový slib. — Śrīmad-bhāgavatam 3.8.7
dhṛta-rūpāya
v podobě Varāhy — Śrīmad-bhāgavatam 3.19.13
dhṛta-vratam
plně oddaná slibu — Śrīmad-bhāgavatam 4.1.42
dhṛta-vidyā
vzdělávají se — Śrīmad-bhāgavatam 4.2.26
dhṛta-vratāḥ
zavazují se. — Śrīmad-bhāgavatam 4.6.44
přijali sliby — Śrīmad-bhāgavatam 6.5.25
pevní v dodržování slibů — Śrīmad-bhāgavatam 8.1.22
se sliby odhodlanosti. — Śrīmad-bhāgavatam 9.9.13
dhṛta-vrateṣu
ten, kdo provádí oběť. — Śrīmad-bhāgavatam 4.7.13
dhṛta-vrataiḥ
kvalifikovanými brāhmaṇy.Śrīmad-bhāgavatam 4.13.27
dhṛta-vratām
zapřisáhlá — Śrīmad-bhāgavatam 4.28.32
dhṛta-eka-garbha
jež počnou jedno dítě — Śrīmad-bhāgavatam 5.17.12
dhṛta-iṣudhiḥ
beroucí toulec se šípy — Śrīmad-bhāgavatam 8.15.8-9
dhṛta-ātmanām
seberealizovaných osob. — Śrīmad-bhāgavatam 10.1.58
dhṛta-maṇi-gaṇam
jelikož je ozdobeno cennými drahokamy — Śrīmad-bhāgavatam 10.8.30
dhṛta-ātmabhiḥ
těmi, kdo ovládli svou mysl — Śrīmad-bhāgavatam 10.12.12
sūtra-dhṛta
shrnutí — Śrī caitanya-caritāmṛta Ādi 8.47
dhṛta-maunāḥ
naprosto potichu. — Śrī caitanya-caritāmṛta Madhya 24.178